________________
[विदद्वसुः
( ५०४ ) विककृतः (वृक्षविशेषः) प्रजापति- प्रथमामाहुतिमजुहोत्स हुत्वा यत्र
न्यमृष्ट ततो बिकङ्कतः समभवत् । श० ६।६।३।१॥
स (प्रजापतिः) हुत्वा न्यमृष्ट । ततो विकतः समभवत्तस्मादेष यशिया यज्ञपात्रीयो वृक्षः । ।०२।२।४।१०॥
यशो विकङ्कतः । श० १४ । १।२।५॥ ., अग्नेसृष्टस्य यतः। विकङ्कतं भा आच्छत् । तै० ११॥३॥१२॥
यत्ते सृष्टस्य यतः । विकङ्कतं भा आर्छजातवेदः । ते० १२।१।७॥
सैषा प्रथमाहुतियद्विकङ्कतः । श०६।६।३।१॥ , वज्रो वै विकङ्कतः । श० ५।२।४ । १८॥ विकर्णी (इष्टका) वायुर्वै विकर्णी । श० ८ । ७ । ३ । ९ ॥
,, आयुर्वै विकर्णी। श० ८ । ७ । ३ । ११ ॥ विषनः (क्रतुः) इन्द्रमदेव्यो माया असचन्त स प्रजापतिमुपाधावत्त.
स्मा एतं विघनं प्रायच्छत्तन सर्वा मृधो व्यहत यस्यहत तद्विघनस्य विघनत्वम् । तां० १९ । १९ । १॥ इन्द्रो ऽकामयत पाप्मानं भ्रातृव्य विहन्यामिति स एतं विध. नमपश्यत्तेन पाप्मानं भ्रातव्यं व्यहन् वि पाप्मानं भ्रातृव्यं हते य एवं वेद । तां० १९ । १८ । २॥ (इन्द्र.) तं (विधन) आहरत् । तेनायजत । तेनैवासा (विशां) त सस्तम्भं व्यहन् । तद्विधनस्य विघनत्वम् । तै० २।
७। १८ ॥१॥ विचक्षणम् चक्षु विचक्षणं वि होनेन पश्यतीति । ऐ० १॥ ६॥
, चक्षुर्वै विचक्षणं चक्षुषा हि विपश्यति । कौ०७॥३॥ वितस्तिः हस्तो वितस्तिः । श०१०।२।२।८॥ वित्तम् एतावान्खलु वै पुरुषो यावदस्य वित्तम् । तै० १।४।७।७॥ विदद्वसुः यशो ऽसुरेषु विदद्वसुः । ता० ८।३।३॥
, यो वै विदद्वसुः । तां० ११ । ४।५॥ है यज्ञो विदद्वसुः। तां०१५। १०।४॥ ,, विदद्वसु वै तृतीरपवनम् । तां० ८।३।६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org