________________
५०३ )
विंशतिः] बाबाता (पत्नी) भुव इति वावाता । तै०३।९।४।५॥ बासः रूपं वा एतत्पुरुषस्य यद्वासः । श०१३।४।१।१५॥
, तस्मादु सुवासा एव बुभूषेत् । श०३।१।२।१६॥ ., ओषधयो वै वासः । श० १।३।१।१४॥ , सर्वदेवत्य वै वासः। ते०१।१।६। ११ ॥ १।३।७।३॥ ,, सौम्य हि देवतया वासः। तै०१।६।१।११ ॥२।२।५।२॥
तस्य वा एतस्य वाससः। अग्नेः पर्यासो भवति वायोरन. छादो नीविः पितृणा सणां प्रघातो विश्वेषां देवानां तन्तव आरोका नक्षत्राणामेव हि वाऽ एतत्सर्वे देवा अन्वा. यत्ताः । श०३।१।२। १८ ॥
त्वग्धि वासः । श०४।३।४।२६॥ ,, तद्वै निष्पेष्टव ब्रूयाद्यदवास्य ( वाससः ) अत्रामेध्या (स्त्री)
कृणत्ति ( =Spins ) वा वयति वा तदस्य ( वाससः) मेध्य.
मसदिति । श० ३ । १ ।२ । १९ ॥ वासिष्ठम् (साम ) वसिष्ठो वा एतेन वडवः स्तुत्वाञ्जसा स्वर्ग लोक
मपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गालोकान च्यवते
तुष्टुवानः । तां० ११ । ८ । १४॥ वास्तव्यः (रुद्रः) यशेन वै देवाः। दिवमुपोदकामनथ यो ऽयं देवः
(रुद्रः) पशूनामीष्ट स इहाहीयत तस्माद्वास्तव्य इत्याहुवास्तौ हि तदहीयत । श०१। ७।३।१॥ वास्तव्यो वाऽ एष (रुद्रः) देवः । श०५।२।४।१३ ॥
५।३।३। ७॥ वास्तु वास्तु हि तयक्षस्य यद्धृतेषु हविःषु ( अवशिष्यते)। श.
, वास्त्वनुष्टुब्वास्तु स्विष्टकृत् । श०१।७।३।१८॥ , पेसुकं वैवास्तु पिस्यति ह प्रजया पशुभिर्यस्यैवं विदुषो ऽनुष्धभौ
भवतः । श०१।७।३।१८ ॥ , अवीयं वै वास्तु । श० १ । ७।३।१७॥ वि अन्नं वै व्यने हीमानि सर्वाणि भूतानि विष्टानि । श०१४।८।१३॥३॥ विंशतिः प्रजापतेर्विसस्तादाप आयंस्तास्वितास्वविशद्यदषिशत्तस्मा.
विधेशतिः । श०७।५।२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org