________________
[वालखिल्याः ( ५०२ ) वारवन्तीयम् वारवन्तीयमग्निष्टोमसाम कार्यामिन्द्रियस्य वीर्य्यस्य परि.
गृहीत्यै । तां०९।५।९।। वारवन्तीयमाग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै । तां० १८।६।१६ ॥ केशिने वा एतद्दाल्भ्याय सामाविरभवत् । तां०
१३।१०।८॥ , रेवतीनाथं रसो यद्वारवन्तीयम् । तां० १३ ॥ १० ॥५॥ वार्चन्ने सामनी ऐयाहा इति वा इन्द्रो वृत्रमहन्नैयादोहो वेति न्यगृहा
द्वान्ने सामनी वीर्यवती । ओज एवैताभ्यां वीर्यमव
रुन्धे । तां. ११ । ११ । १२, १३ ॥ बार्शम् ( साम) वृशो वैजानस्त्रयरुणस्य त्रैधात्वस्यैश्वाकस्य पुरोहित
आसीत्स ऐक्ष्वाको ऽधावयत् ब्राह्मणकुमार रथेन व्यछिनल पुरोहितमब्रवीत्तव मा पुरोधायामिदमी
गुपागादिति तमेतेन साना समैरयत्तद्वाव स तरी. कामयत, कामसनि साम वार्श, काममेवैतेनावरुन्धे।
तां० १३ । ३ । १२॥ चालसिल्या: (चः) यद्वा उर्वरयोरसंमिन्नं भवति खिलमिति वै
तदाचक्षते वालमात्रा उ हेमे प्राणा असंभिभास्तचद. संमिन्नास्तस्माद्वालखिल्याः। कौ० ३०। ८॥ प्राणा वै वालखिल्याः प्राणानेवैतदुपदधाति ता यद्वालखिल्या नाम यहाड उर्वरयोरसम्भिनं भवति खिल इति वै तदावक्षते वालमात्रादु हेमे प्राणा असम्भिन्नास्ते यद्वालमात्रादसम्भिशास्तस्माद्वालाविल्याः । श० ८।३।४।१॥ प्राणा वालखिल्याः। ऐ०६ । २६ ॥ कौ० ३०। ८ ॥ प्राणा वै वालखिल्याः । ऐ०६।२८ ॥ गो० उ०६॥ ८॥ यदि वालखिल्याः प्राणानस्यांतरियात् । ऐ०५॥ १५ ॥ पशवो वालखिल्या: । तां० २०।९।२॥ प्रगाथा वै वालखिल्याः । ऐ०६।२८॥ ऐन्द्रयो वालखिल्याः (ऋचः) । ऐ० ६ । २६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org