________________
( ५०१ )
वारवन्तीयम् ]
बाबुः तस्मादेष (वायुः) दक्षिणैव भूयिष्ठं वाति । श०८ । १ । १ । ७ ॥
८ । ६ । १ । १७ ॥
शुक्लो हि वायुः । श० ६ । २ । २ । ७ ॥
तथेति वायुः पवते । जै० उ० ३ | ६ | २ ॥
अनिरुको हि वायुः । श० ८ | ७ | ३ | १२ |
शान्तिर्हि वायुः । तां० ४ । ६ । ९ ॥
वायोर्निष्ट्या (= "स्वातिः" इति सायणः) । तै०१ । ५ । १ । ३ ॥ ३ । १ । १ । १० ॥
19
99
"
95
"1
55
33
17
"
( वायोः) मेनका व सहजन्या (यजु० १५ | १६) चाप्सरसाविति दिक् चोपदिशा चेति ह स्माह माहित्थिरिमे तु ते द्यावापृथिवी । श० ८ । ६ । १ । १७ ॥
तस्य (वायोः ) रथस्वनश्च रथेवित्रश्न ( यजु० १५ । १५ ) सेनानीग्रामण्याविति प्रेष्मौ तावृतू । श० ८ । ६ । १ । १७ ॥ तम् (वायु) एताः पञ्च देवताः परिम्रियन्ते विद्युद्रष्टिश्चन्द्रमा आदित्यो ऽग्निः । ऐ० ८ | २८ ॥
सोऽयं (वायुः) पुरुषे ऽन्तः प्रविष्टस्त्रेधा विहितः प्राण उदानो व्यान इति । श० ३ । १ । २ । २० ॥
दारवतीयम् (साम) अग्निर्वा इदं वैश्वानरो दहनैत्तस्माद्देवा अभियुस्तं वरणशाखया ऽवारयन्त यदवारयन्त तस्माद्वारवन्तीयम् । तां० ५।३।९॥
सो (अग्निः ) ऽश्वो वारो भूत्वा पराजेत् । तं वारवन्तीयेनावारयत । तद्वारवन्तीयस्य वारवन्तीयत्वम् । तै० १ । १ । ६ । ३ ॥
31
"S
,
79
यदवारयन् (= देवा आदित्यस्याधः पातं निवारितवन्तः ) तद्वारवन्तीयस्य वारवन्तीयत्वम् । तै० १ । ५ । १२ । १ ॥ (विष्णुः पशून् ) वारवन्ती येनावारयत । तै०२ । ७ । १४ |२॥ पशवो वै वारवन्तीयम् | तां० ५ | ३ | १२ | वारवन्तीयमग्निष्टोमसाम कार्य्यं यज्ञस्यैव छिद्रं वारयते ! तां० ९ । ६ । ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org