________________
[ वायुः
( ५०० ) वायुः एकाह वाव कृत्स्ना देवता ऽर्धदेवता एवा ऽन्याः । अयमेव
(वायुः) यो ऽयम्पवते । जै० उ०३।१।१॥ ,, द्यौरसिवायौ श्रिता। तै० ३ । ११ । १।१०॥ ,, वायुरस्यन्तरिक्षे श्रितः। दिवः प्रतिष्ठा । ते० ३ । ११।१।९॥ , वायुर्वै नभसस्पतिः । गो० उ० ४ ॥ ९ ॥ ,, वायुर्वा अन्तरिक्षस्याध्यक्षाः । तै० ३।२।१ ॥ ३ ॥ , (प्रजापतिः) भुव इत्येव यजुर्वेदस्य रममादत्त । तदिदमन्तरिक्षमभवत् । तस्य यो रसः प्राणेदत् स वायुरभवद्रसस्य
रसः। जै० उ० १ । १ । ४॥ ., वायुर्दिशां यथा गर्भः । श० १४ १९ । ४ । २१ ॥ , वायुरेव यजुः । श० १०।३।५।२॥ , वायोयजुर्वेदः (अजायत) । श० ११ । ५।८।३॥ ,, यजुषां वायुर्देवतं तदेव ज्योतिस्त्रष्टुभं छन्दो ऽन्तरिक्ष स्थानम् ।
गो० पू०१॥ २९॥ , त्रैष्टुभो हि वायुः । श०८।७। ३ । १२ ॥ " वायुरध्वर्युः । गो० पू० १॥ १३॥ " वायुर्वा अध्वर्युः । गो० पू० २ ॥ २४ ॥ , वायुर्वी एतं (आदित्य) देवतानामानशे । तां० ४ । ६।७॥ , तदसावादित्य इमाल्लोकान्त्सूत्रे समावयते तद्यत्तत्सूत्रं वायुः
सः । श० ८।७ । ३। १० ॥ , एष वा अपा७ रसो यो ऽयं पयते स एष (वायुः ) सूर्ये
समाहितः सूर्यात्पवते । श०५।१।२। ७॥ अयं वै वायुर्यो ऽयं पवतऽ एष वाऽ इद सर्व प्रप्याययति यदिदं किंच वर्षत्येष वाऽ एतासां (गवां) प्रप्याययिता। श०१। ७।१।३॥
अयं वै वर्षस्येष्टे यो ऽयं ( वायुः) पवते । श० १ । ८ । ३ । १२॥ ,, तस्माद्यां दिशं वायुरेति तां दिशं वृष्टिरन्वेति । श० ८ । २।
यस्माद्गायत्रमध्यो द्वितीयः (त्रिरात्रः) तस्मात्तिर्यङ् वायुः पवते । तां०१०।५।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org