________________
( ४९९ )
वायुः] बातुः वायुमें प्राणे श्रितः। तै०३।१०।८।४॥ , प्राणापानौ मे श्रुतम्मे । तन्मे त्वाय (वायौ)। जै० उ०३ २१ ॥१०॥ ,, स (वायुः) यत्पुरस्ताद्वाति । प्राण एव भूत्वा पुरस्ताद्वाति ।
तस्मात्पुरस्ताद्वान्तं सर्वाः प्रजाः प्रतिनन्दन्ति । तै०२।३।
९।४-५॥ , वायु प्रणोर्यशानां यदा हि प्राणित्यथ यशो ऽथाग्निहोत्रम् ।
ऐ०२॥ ३४॥ , वायुप्रणेत्रा वै पशवः । श० ४।४।१ ॥ १५ ॥ , यत्पशुपतिर्वायुस्तेन । को० ६॥ ४॥ , ते (पशवः) अब्रुवन्वायुवी अस्माकमीशे। जै० उ० १ । ५२ ॥४॥ , एताभिः (एकोनविंशतिभी रात्रिभिः) वायुरारण्यानां पशुनामा
धिपत्यमाश्नुत । तां० २३ । १३ । २ ॥ ,, वायुर्वाऽ उग्रः । श०६।१।३।१३॥ " वायुवि पुरोहितः । ऐ० ८ । २७ ॥ 1, वायुषी उपश्रोता गो० उ०२॥ १९॥४॥९॥तै०३१७॥५॥४॥ " वायुरेष महः । गो० पू०५।१५॥ " वायुमेहः । श० १२ । ३।४।८॥ ,, मनो ह वायुभूत्वा दक्षिणतस्तस्थौ । श० ८ । १।१ । ७॥ , इमे वै (त्रयो) लोका पूरयमेव पुरुषो यो ऽयं (वायुः) पवते
सो ऽस्यां पुरि शेते तस्मात्पुरुषः । श०१३। ६ । २ । १॥ ,, अयं वै यज्ञो यो ऽयं (वायुः) पवते । ऐ० ५। ३३॥ श०१।
९।२।२८॥२।१।४।११॥४।४।४।१३॥११॥१॥२॥३॥ ,, अयं वाव यज्ञो योऽयं (वायुः) पवते। जै० उ० ३ । १६ ॥ १॥ , अयमुवे यः ( वायुः) पवते स यक्षः। गो० पू० ३।२॥४॥१॥ ,,' वाग्वै वायुः। तै०१।८।८।१॥ तां०१८।८। ७ ॥ , वायुर्वै रेतसां विकर्ता । श० १३ । ३।।१॥ , वायुचे पयसः प्रदापयिता । तै०३।७।१।५॥ ,, वाई सर्वेषां देवानामात्मा । श० १४ । ३ । २॥ ७॥
सर्वेषामु हैष देवानामात्मा यद्वायुः। श०९।१।२।३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org