________________
[ विशः
( ५१० )
विश: विट् सूक्तम् । ऐ० २ । ३३ || ३ | १२ ॥
विशो ग्रावाणः । श० ३ । ९ । ३ । ३ ॥ विडे ग्रावानः । तां० ६ ॥ ६१ ॥
99
"
99
""
""
"
""
55
""
21
""
,
35
विशो चै सूच्यः । श० १३ । २ । १० । २ ॥
विशो होत्राशंसिनः । ऐ० ६ । २१ ॥
विट् सप्तदशः । तां० १८ । १० । ९ ॥
विड् वै सप्तदशः | तां० २ । ७ । ५ ॥ २ । १० । ४ ॥
विशः सप्तदशः । ऐ० ८ । ४ ॥
वर्षाभिर्ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं वैरूपेण विशौजसा ।
तै० २ । ६ । १६ । १–२॥
राष्ट्राणि वै विशः । ऐ०
35
" विद् सुरा । श० १२ । ७ । ३ । ८ ॥
आद्या हीमाः प्रजा विशः । श० ४ । २ । १ । १७ ॥
अन्नं वै विशः । श० ४ | ३ | ३ | १२ || ५ | १ | ३ | ३ || ६ |
७।३।७ ॥
ܕܝ
39
""
29.
"
"
"
""
19
ܕܕ
तै०
विड् वै गभः । श० १३ । २ । ९ । ६ ॥ विद्वै शकुन्तिका (यजु० २३ । २२) । श०
35
तै० ३ । ९ । ७ । ३॥
विद्वै हरिणी । तै० ३ । ९ । ७ । २ ॥
विशो विश्वे देवाः । श० २ | ४ | ३ | ६ ॥ ३ । २ । १ । १६ ॥
विशो वै विश्वे देवाः । श० ५ । ५ । १ । १० ॥
विशो वै पस्त्याः । श० ५ । ३ । ५ ।
३ । ९ । ७ । ३५ ॥
१३ । २ । ९ । ६ ॥
८ । २६ ॥
१९ ॥ ५ । ४ । ४ । ५ ॥
Jain Education International
गो० उ० ६ । ३ ॥
अन्नं विशः । श० २ । १ । ३ । ८ ॥
अन्नं वै क्षत्रियस्य विट् । श० ३ । ३ । २ । ८ ॥
तस्माद्राष्ट्री विशं घातुकः । श० १३ । २ । ९ । ६ ॥ तस्माद्राष्ट्री विशमन्ति । श० १३ । २ । ९ । ८॥
दैव्यो वा एता विशो यत्पशवः । श० ३ । ७ । ३ । ६ ॥ अपरजना ह वै विशो ऽदेवीः । गो० उ० ६ । १६ ॥
क्षत्रं वै प्रस्तरो विश इतरं बर्हिः । श० १ । ३ । ४ । १० ॥ तस्माद् ब्रह्म च क्षत्रं च विशि प्रतिष्ठिते । श० ११ । २ । ७ । १६ ॥
For Private & Personal Use Only
www.jainelibrary.org