________________
[वामदेव्यम् ( ४९४ ) वास्सप्रम् स हैष दाक्षायणहस्तः । यद्वात्सप्रं तस्माद्यं जातं कामयेत
सर्वमायुरियादिलि वात्सप्रणैनमभिमृशेत्तदस्मै जाताया
युष्यं करोति । श०६।७।४।२॥ , प्रतितिष्ठति वात्सप्रेण तुष्टुवानः । तां० १२ । ११ । २४ ॥ " प्रतिष्ठा वै वात्सपम् । श०६ । ७ । ४ । १५ ॥
, देवमवसानं यद्वात्सप्रम् । श०६।८।१ । ३ ॥ वात्सम् (साम) वात्सेन (साम्रा) वत्सो (अग्निं) व्यत् (="प्राविशत्"
इति सायणः) मैधातिथेन मेधातिथिस्तस्य (वत्सस्य) न लोम च नौषत्तद्वाव स तहकामयत, कामसनि साम वात्सं,
काममेवैतेनावरुन्धे । तां०१४।६।६॥ वामः यं वै गां यमश्वं यं पुरुषं प्रशसन्ति वाम हात तं प्रश.
सन्ति । तां० १३ । ३ । १६ ॥ वामदेव्यम् (कया नश्चिन आ भवत्-ऋ० ४ । ३१ । १-३ ॥) तो (मित्रा.
वरुणौ। अबृतां वाम मा इदं देवेष्वाजनीति तस्माद्वामदेव्यम् (साम) । तां० ७ । ८।१॥ पिता वै वामदेव्यं पुत्राः पृष्ठानि । तां० ७।९।१॥ वामदेव्यं वै साना सत् । तां०४।८।१०॥ सत् ( = उत्कृष्टमिति सायणः) वै वामदेव्य सानाम् । तां०१५॥ १२ ॥२॥ वामदेव्यमात्मा (महाव्रतस्य)। तां० १६ । ११ । ११ ॥ शान्तिर्वै वामदेव्यम् । तै०१।१।८।२॥ शान्तिर्वै भेषजं वामदेव्यम् । कौ० २७॥ २ ॥ २९ । ३,४ ॥ सर्वदेवत्यं वै वामदेव्यम् । तां०७८ ॥२॥ प्राजापत्यं वै वामदेव्यम् । तां०४॥ ८॥ १५ ॥ ११ । ४।८॥ प्रजापतिर्वै वामदेव्यम् । श० १३।३।३।४॥ प्रजननं वै वामदेव्यम् । श०५।१।३ । १२॥ वामदेव्यं मैत्रावरुणसाम भवति । श० १३ । ३।३।४॥ प्राणो वै वामदेव्यम् । श०९।१।२। ३८॥ पशवो वै वामदेव्यम् । तां० ४।८।१५॥ ७।९।९॥ ११।४।८॥१४।९।२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org