________________
वात्सप्रम् ] वाजी पशवो वै वाजिनः । गो० उ०१ । २० ॥ , ऋतवो वै वाजिनः । कौ० ५।२॥ श०२।४।४।२२॥
गो० उ०१॥२०॥ ,, छन्दासि वै वाजिनः । गो० उ० १ ॥ २० ॥ तै० १ । ६।३।९॥
" उक्थ्या वाजिनः । गो० उ० १ ॥ २२ ॥ वाजी देवजूतः (ऋ० १० । १७८ । १) एष (तार्क्ष्यः वायुः) वै वाजी
देवजूतः। ऐ०४।१०॥ वाण: (-महावीणा) (वाणः) शततन्त्रीको भवति । तां० ५। ६ । १३॥ ,, अन्तो वै वाणः (वाद्यानाम्)। तां० ५। ६ । १२ ॥ १४ । ७।८॥ वातः (यजु० १५ । ६२) वातो हि वायुः । श० ८ । ७।३।१२ ॥ ,, यो वै प्राणः स वातः । श० ५।२।४।९॥ ., प्राणो वै वातः। श. १।१।२।१४॥ ,, (-विश्वव्यचा:-यजु. १८ । ४१) एष (वातः) हीद सर्व
व्यचः करोति । श०९।४।१ । १० ॥ . न वै वातात् किञ्चनाशीयो ऽस्ति न मनसः किश्चनाशीयो
ऽस्ति तस्मादाह वातो वा मनो वेति । श० ५। १ । ४१८॥ ,, वातो वै यज्ञः । श०३।।३।२६॥ ,, युक्तो वातोन्तरिक्षेण ते सह । तां०१।२।१।। , वाग्वातस्य पत्नी। गो० उ०२१९॥ ,, तस्मादेषोऽर्वाचीनमेव वातः पवते। श०८।७।३।९॥ वातहोमाः वायुर्वातहोमाः । श०९।४।२।१॥
., प्राण। वै वातहोमाः । श०९।४।२।१०॥ वातापिः इन्द्र उ वै वातापिःस हि वातमाप्ता शरीराण्यहन्प्रतिप्रैति ।
को०२७॥४॥ वारसमम् (साम) वत्सनी लन्दनः श्रद्धानाविन्दत स तपो ऽतप्यत
स एतद्वात्सप्रमपश्यत्स श्रद्धामविन्दन श्रद्धां विन्दामहा
इति वै सत्रमासते विन्दते श्रद्धाम् । तां० १२ । ११ । २५ ॥ , यवेव वत्सं स्पृशति तस्माद्वात्सप्रम् सूक्तम् । कौ०२।४॥ , रात्रिर्वात्सप्रम् । श०६।७।४।१२॥
अहोरात्र वात्सप्रम् । श०६।७।४।१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org