________________
[वाजी
( ४९२ ) वाजपेयम् वाज ह्येतेन (वाजपेयेन) देवा ऐप्सन् । तै०१ । ३ । २॥३॥
बार्हस्पत्यो वा एष देवतया यो वाजपेयेन यजते । ते० १।३।६। ८-९॥
वाजपेययाजी वाव प्रजापतिमाप्नोति । तां० १८।६।४॥ , यो वै वाजपेयः। स सम्राट्सवः । तै०१।७।६।१॥
सम्राडाजपेयेन (इष्ट्रा भवति)। श०५।१।१ । १३॥९ । ३।४॥ ८॥
स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त । गो० पू० ५। ८ ॥ , स वा एष ब्राह्मणस्य चैव राजन्यस्य च यशः । तं वा एतं
वाजपेय इत्याहुः । तै० १ । ३ । २।३॥
सोमो वै वाजपेयः । तै० १ । ३ । २ । ३ ॥ , अन्नं वै वाजपेयः । तै० १ । ३ ।। ४ ।। , ब्रह्म वै वाजपेयः । तै० १ । ३ । २ । ४॥
, वाजपेयो वा एष य एष (सूर्यः) तपति । गो० उ० ५। ८ ॥ वाजिनम् (ऋ० १० । ७२ । १०) इन्द्रियं वै वीर्य वाजिनम् । ए० ११.३॥
,, योषा पयस्या रेतो वाजिनम् । श० २।४। ४ । २१ ॥ २।
,, रेतो वाजिनम् । तै० १।६।३।१०॥
पशवो वै वाजिनम् । तै० १ । ६ । ३ । १०॥ वाजी यत्सद्यो वाजान्त्समजयत् । तस्माद्वाजी नाम । तै०३।९।
२१ । २॥ ., (हे ऽश्व त्वं) वाज्यसि । तां० १ । ७।१॥ ,, वाजिनो ह्यश्वाः । श०५।१।४।१५ ॥ ,, (अश्वो) वाजी (भूत्वा) गन्धर्वान् (अवहत्) । श० १०६॥४॥१॥
देवाश्वा वै वाजिनः । कौ० ५। २॥ देवाश्वा वै वाजिनो ऽत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति ।
गो० उ०१॥ २०॥ ,, अग्निर्वायुः सूर्यः। ते वै वाजिनः। तै०१।६।३।९॥ " आदित्यो वाजी । तै०१।३।६।४॥ ॥ इन्द्रो वै.वाजी । ऐ० ३ । १८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org