________________
वाजपेयम् ] वाचः साम निष्किरीयाः सत्रमासत ते तृतीयमहर्न प्राजानस्ताने
तत्साम गायमाना वागुपालवत् तेन तृतीयमहः प्राजान. स्ते ऽनुवाभियं वाव नस्तृतीयमहरदीदृशदिति तृतीयस्यै
वैषाहो दृष्टिः। तां०१२ ५। १४ ॥ वाचस्पतिः (यजु० ११ । ७) प्राणो वाचस्पतिः । श०६।३।१ । १९॥
प्राणो वै वाचस्पतिः। श०४।१।१।६। , प्रजापतिर्वै वाचस्पतिः (वाक्पतिशब्दमपि पश्यत)। श०
५।१।१।१६ ॥
वाचस्पति होता दशहातृणाम् । तै० ३ । १२ । ५। १॥ वाचो ऽप्रम् श्री वाचो ऽग्रम । ता० ६ । ६ । १२ ॥
.. मुखं वा एतत्संवत्सरस्य यद्वाचोग्रम् । तां० ४ । २ । १७॥ वाजः अन्नं वै जाजः । त०१।३।६।२, ६॥ १।३।८।५॥ श०
५।१।४।३॥ ६।३।२।४॥ तां० १३।६।१३, २१॥ १५। ११ । १२॥ १८॥६॥८॥ अन्नं वाजः । श०५।१।१ । १६ ॥ ८।१।१।१॥
(ऋ०३ । २७ । १) अन्नं वै वाजाः । श०१।४।१।९॥ ,, वीर्य वै वाजाः । श०३।३।४। ७॥ , ओषधयः खलु वाजः । ते० १ । ३।७।१॥
वाजो वै पशवः । ऐ०५॥८॥ ,, वाजो बै स्वर्गो बोकः । तां १८१७॥१२॥गो० उ०५।८॥
, वाग्बै वाजस्य प्रसवः । तै०१।३।२।५॥ वाजजित् (साम) वाजजिद्भवतिः सर्वस्याप्त्यै सर्वस्य जित्यै । तां०
१३।९।२०॥ तां०१५। ११ । १२॥ वाजदावर्यः (बहुवचने; सामविशेषः) उत्सो वाजदावर्यः। तां०१३॥९॥१७॥ वाजपतिः एष (अग्निः) हि वाजानां पतिः। ऐ० २।५॥ वाजपेयम् (यज्ञविशेषः) अनं वाऽ एष रजयति यो वाजपेयेन यजते
उसपेयर हबै नामैतघद्वाजपेयम् । श०५।१।३।३॥ प्रजापतिरकामयत वाजमाप्नुयाथ स्वर्ग लोकमिति स एतं वाजपेयमपश्यद्वाजपेयो वा एक वाजमेवैतेन स्वर्ग ष
(१) लोकमामोति । तां०१७।७।१॥ , बाज्येवैनं (सोम) पीत्वा भवति । ते०१।३।२॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org