________________
[ वाक्पतिः
( ४९० )
वाक् तस्मादुदीच्यां दिशि प्रज्ञाततरा वागुवत उदञ्च उ एव यन्ति वाचं शिक्षितुं यो वा तत आगच्छति तस्य वा शुश्रूषन्त इति । कौ०
१०७ । ६ ॥
अयातयाम्नी वा इयं वाकूं । श० ४ । ५ | ८ | ३ ॥
31
" वागु सबै भेषजम् । श० ७ । २ । ४ । २८ ॥
प्रादेशमात्र हीदमभि वाग्वदति श० ६ । ३ । १ । ३३ ॥ सेयं वागृतुषु प्रतिष्ठिता वदति । श० ७ । ४ । २ । ३७ ॥ तस्मात्संवत्सर वेलायां प्रजाः (= शिशवः ) वाचं प्रवदन्ति ।
3.
"
57
93
" वाक् संवत्सरः । तां० १० । १२ । ७ ॥
सर्वा वाचं पुरुषो वदति । तां० १३ । १२ । ३॥
" तां वनस्पतयश्चतुर्द्धा वाचं विम्यदधुर्दुन्दुभौ वीणयामक्षे तूणवे तस्मादेषा वदिष्षा वल्गुतमा वाग्या वनस्पतीनां देवानां ह्येषा वागासीत् । तां० ६ | ५ | १३ ॥
परमा वा एषा वाग्या दुन्दुभौ । तै० १ । ३ । ६ । २–३ ॥
"
75
39
99
33
99
39
99
د.
99
श० ७ । ४ । २ । ३८ ॥
स (प्रजापतिः ) वाचमयच्छत्स संवत्सरस्य परस्ताळ्याहरद् द्वादशकृत्वः । ऐ० २ । ३३ ॥
""
एष वै परमा वाग्या सप्तदशानां दुन्दुभीनाम् । श० ५१ ५६ ॥ एतद्वाचश्छिद्रं यदनृतम् । तां० ८ । ६ । १३ ॥
वाचो वा एतौ स्तनौ ( यदधिके द्वे अक्षरे ) । सत्यानृते वाव ते । गो०
० उ०४ । १९ ॥
वाचो वाव तौ स्तनौ सत्यानृते वाव ते । ऐ०४ । १ ॥
॥
एतद्वै वाचो जितं यद्ददामीत्याह । ऐ० ८ एकाक्षरा वै वाक् | तां० ४ | ३ | ३॥
योषा हि वाक् । श० १ । ४ । ४ । ४ ॥
योषा वाऽ इयं वाग्यदेनं न युविता । श० ३ । २ । १ । २२ ।।
वागिति स्त्री । जै० उ० ४ । २२ । ११ ॥
1
वाकोवाक्यम् यद्ध वाऽ अयं वाकोवाक्यमधीते क्षीरोदनमा सौदनौ हैव तौ । श० ११ । ५ । ७ १५ ॥
वाक्पतिः (यजु० ४ । ४)प्रजापतिर्वै वाक्पतिः । श० ३ । १ । ३ । २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org