________________
(४८९ )
वाक्] . वाक् उद्गातारो वै वाचे भागधेयं कुर्वन्ति । तां० ६ । ७ । ५ ॥ ., वाक् सर्व ऋत्विजः । गो० उ० ३ । ८॥ ,, वाचा पशून्दाधार तस्त्रावाचा सिद्धा वाचास्ता आयन्ति
तस्मादु नाम जानते । तां० १० । ३ । १३ ।। ,, ज्यावृद्ध वाक् । तां० १०।४।६ ९॥ ,, त्रेधा विहिता हि वाग्-ऋचो यजूषि सामानि । श० ६।
५।३।४॥ ,, सा वाऽ एषा वाक् त्रेधा विहिता। ऋचो यजूषि सामानि ।
श०१०।४।५।२॥ ,. वागिति सर्वे देवाः । जै० उ० १ । ९ । २॥ , वागेव देवाः । श० १४।४।३।१३॥ , वाग्देवः । गो०पू०२।१०॥ , वज्र एव वाक् । ऐ०२।२१॥ , वाग्घि वजः। ऐ०४।१॥ , वज्रस्तेन यद्वाक् । ऐ० २ । १६ ॥ , वाक् च ह वै प्राणापानौ च वषट्कारः । गो० उ०३।६॥ , वाक् च वै प्राणापानौ च वषट्कारः । ऐ० ३।८॥ , वाग्वै वषट्कारो वातः । श०१।७।२।२१ ॥ ,, वागु हि रेतः। श० १ । ५ । २ । ७॥
शीणों हीयमधिवाग्वदति । श०१।४।४।११ ॥ ,, वाग्वृदये (श्रिता)। तै० ३ । १०। ८।४॥ , तदेतत्तुरीयं वाचो निरुक्तं यन्मनुष्या वदन्त्यथैतत्तुरीयं वाचो
ऽनिरुक्तं यत्पशवो वदन्त्यथैतत्तुरीयं वाचो ऽनिरुक्तं यद्वयासि वदन्त्यथैतत्तुरीयं वाचो ऽनिरुक्तं यदिदं क्षुद्र सरीसृपं
वदति । श०४।१।३।१६ ॥ , वाग्वै देवानां पुरान्नमास । तै० १।३।५।१॥ ,, वाग्वै वाजस्य प्रसवः । तै०१।३।२।५॥ ., वाग्योनिः । ऐ० २॥ ३८ ॥ ,, उदीचीमेव दिशम् । पथ्यया स्वस्त्या प्राजानंस्तस्मादत्रोत्तराहि
वाग्वदति कुरुपचालत्रा। श०३।२।३।१५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org