________________
[वाक्
( ४८८ ) वाक् वाग्वै मनसो ह्रसीयसी । श० १।४।४।७ ॥ , अपरिमिततरमिव हि मनःपरिमिततरेव हि वाक । श०१४॥७॥ , मनो ह पूर्व वाचो यद्धि मनसाभिगच्छति तद्वाचा वदति ।
तां० १।१।१।३॥ , अलग्ल(न)मिव ह वै वाग्वदेद्यन्मनो न स्यात्तस्मादाह धृता
मनसेति । श०३।२।४। ११॥ " वागिति मनः । जै० उ०४ । २२ । ११ ॥ ,, वाक् च वै मनश्च हविर्धाने । कौ० ९॥३॥ ,, युनज्मि वाच सह सूरयेण । तां० १।२।१॥ ,, सा या सा वागसौ स आदित्यः । श० १०।५।१।४॥ ,, वागिति चन्द्रमाः । जै० उ०३।१३ । १२ ॥ ,, वाग्घ चन्द्रमा भूत्वोपरिष्टात्तस्थौ । श० ८।१ । २।७॥ ,, वाग्वै देवानां मनोता । ऐ०२।१०॥ कौ०१०। ६॥ ,, वाग्यज्ञस्य (रूपन)। श०१२। ८।२।४॥ ,, वाग्घि यज्ञः । श०१।५।२।७॥ ३।१।४।२॥ , वाग्वै यज्ञः। ऐ०५ । २४॥ श० १।१।२।२॥३।१।३।
२७॥ ३।२।२।३॥ . वागु वै यक्षः। श०१ । ११४ । ११ ॥ ,, वाचो रसो यशायज्ञीयम् (साम) । तां. १८१३ । २१ ॥ १८ ।
,, वाग्यशायझीयम् । साम)। तां०५।३ । ७॥ ११ । । । २८ ॥ , वाग्वैरूपम् (साम)। तां०१६। ५ । १६ ॥ , वाग्यज्ञस्य होता । ऐ० २।५, २८॥ " वाग्वै यज्ञस्य होता। श०१२। ८।२।२३ ॥ १४ । ६।१५॥ ,, वाग्धोता । श०१।५।१ । २१ ॥ गो० उ०५।४॥ , वागेव होता । गो० पू० २ । १०॥ गो० उ०३।८॥ ,, वाग्वै होता ( यजु०१३ । ७)। कौ० १३ । ९॥१७॥७॥ , वाग्धोता षड्ढोतृणाम् । तै ३ । १२ । ५ । २॥ ,, अग्नि होताधिदेवतं वागध्यात्मम् । श०१२।१।१।४॥ गो०
पू०४।४॥ " वाग्वै हविष्कृत् । श०१।१।४।११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org