________________
( ४९५ )
वायुः ]
नामदेव्यम् इदं वा वामदेव्यं यजमानलो को ऽमृतलोकः स्वर्गो लोकः । ऐ० ३ | ४६ ॥
उपहृतं वामदेव्य सहान्तरिक्षेण । श० १ । ८ । १ । १६ ॥ अन्तरिक्षं वै वामदेव्यम् । तै० १ । १ । ८ । २ ॥ २ । १ । ५ । ७ ॥ तां० १५ । १२ । ५ ।।
वामनः वामनो ह विष्णुरास । श० १ । २ । ५।५ ॥
स हि वैष्णवो यद्वामनः
31
"
39
""
"
,,
13
वामभृत् इयं ( पृथिवी ) वामभृत् । श० ७ । ४ । २ । ३५ ॥ वाग्वामभृत् ' श० ७ । ४ । २ । ३५ ॥
59
वामम् प्राणा वै वामम् । श० ७ । ४ । २ । ३५ ॥
वामं हि पशवः । ऐ० ५ ॥ ६ ॥
19
वाम् ( साम ) ( वानं ) सामार्षेयेण प्रशस्तं यं वै गां यमश्वं यं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्ति । तां० १३ । ३ । १९ ॥
वायुः अयं वै वायुर्यो ऽयं पवते । श० २ । ६ । ३ । ७ ॥
अयं वै वायुर्यो ऽयं पवतs एष वा इद सर्वे विविनक्ति यदिदं किञ्च विविच्यते । श० १ । १ । ४ । २२ ॥
वातो (यजु० १५ | ६२ ) हि वायुः । श० ८ । ७ । ३ । १२ ॥ वायुर्वात होमाः । श० ९ । ४ । २ । १ ॥
वायुर्वा उशन् | तां० ७ | ५ | १९ ।। वायुरनुवत्सरः । तां० १७ । १३ । १७ ॥
तै० १ । ४ । १० । १ ॥ वायुर्वै निकाय छन्दः (यजु० १५ । ५) । श० ८ । ५ । २ । ५ ॥
अयं वाऽ अवस्युरशिमिदो यो ऽयं (वायुः ) पवते । श० १४ ।
39
."
99
35
33
""
"3
५.
( गौः ) । श० ५ | २ | ५ | ४ ॥
वैष्णवो वामनः ( पशुः ) । श० १३ । २ । २ । १॥
वैष्णवं वामनं (पशुम् ) आलभन्ते । तै० १ । २ । ५ । १ ॥
२।२।५ ॥
वायुर्वै देवः । जै० उ०३ | ४ । ८ ॥
1
अयं वै ब्रह्म यो ऽयं ( वायुः ) पवते । ऐ० ८ | २८ ॥
अयं वै बृहस्पतिः (यजु० ३८ । ८ ) यो ऽयं ( वायुः ) पवते ।
श० १४ । २ । २ । १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org