________________
[वसोर्धारा ( ४८२ ) वसिष्ठः प्रजापतिर्वै वसिष्ठः । कौ० २५ । २ ।। २६ । १५ ॥ ,, (यजु० १३ । ५४) प्राणो वै वसिष्ठ ऋषिः । श०८।१।१।६॥ , सा ह वागुवाच । (हे प्राण) यद्वाऽ अहं वसिष्ठास्मि त्वं
तद्वसिष्ठो ऽसीति । श० १४।९।२।१४॥ (ऋ० २।६ | १) अग्नि देवानां वसिष्ठः। ऐ०१ । २८ ॥ वसिष्ठो वा एतं (इन्द्रक्रतुन्न आभरेति प्रगाथं) पुत्रहतो (नीलकंठीयटीकायुते महाभारते, आदिपर्वणि, अ० १७६) ऽपश्यत् ल प्रजया पशुभिः प्राजायत ।तां०४।७।३॥८२४॥ वसिष्ठस्य जनित्रे (सामनी ) भवतो वसिष्ठोवा एते पुत्रहतः
सामनी अपश्यत् स प्रजया पशुभिःप्राजायत।तां० १९।३।८॥ , ततो वै वसिष्ठपुरोहिताभरताः प्राजायन्त। तां० १५।५।२४॥ वसिष्ठयज्ञः “दाक्षायणयज्ञः" शब्दं पश्यत॥ वसिष्ठा वाग्वै वसिष्ठा । श०१४।९।२।२॥ वसु पशवो वसु । श०३।७। ३ । ११, १३॥ ,, पशवो वै वसु । तां० ७ । १० । १७ ॥ १३ । ११ । २॥ वसुः (यजु. १।२) यज्ञो वै वसुः। श०१।७।१।६, १४॥
" स एषो ( अग्निः) ऽत्र वसुः । श०९।३।२।१॥ ,, वसुरन्तरिक्षसत् (यजु० १२ । १४) । श०५१४।३ । २५॥ वसुरन्तरिक्षसत् (यजु० १२ । १४) वायुर्वै वसुरन्तरिक्षसत् । श० ६ ।
७ । ३ । ११ ॥ , एष (सूर्यः) वै वसुरन्तरिक्षसद् । ऐ० ४ । २० ॥ वसुधेयः इन्द्रो वसुधेयः। श० १।८।२ । १६ ॥ वसुवनिः अग्निर्वे वसुवनिः । श.१।८।२।१६॥ वसोर्धारा अत्रैव सर्वो ऽग्निः संस्कृतः स एषोत्र वसुस्तस्मै देवा एतां
धारां प्रागृहंस्तयैनमप्रीणस्तद्यदेतस्मै वसवः एतां धारां प्रागृहंस्तस्मादेनां वसोधरित्याचक्षते।श०९।३।२।१॥ तद्यदेषा वसुमयी धारा तस्मादनां वसोर्धारेत्याचक्षते। श०९। ३।२।४॥ अग्नाविष्णू इति वसोधारायाः (रूपम् )। तै० ३॥ १॥९॥९॥ तस्यै वाऽ एतस्यै वसोर्धारायै । धौरवात्मा । श० ९। ३।३।१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org