________________
(४८३ )
वाक् बसोधीरा ( वसोर्धारायै ) अभ्रमूधः। श० ९ । ३ । ३ । १५ ॥
, (वसोधीरायै) विद्युत्स्तनः । श०९।३।३। १५॥ बहिः वहिर्वा अनवान् । तै० १ १।६।१०॥ १। ८।२।५॥ पाः यदवृणोत्तस्माद्वाः (जलम्) । श०६।१।१।९॥ पाक वाग्वै गीः (यजु०१२। ६८)। श०७।२।२।५॥ " वाग्वै धेनुः । गो० पू० २१ २१ ॥ तां० १८।९।२१ ॥ ,, वाचं धेनुमुपासीत । तस्याश्चत्वार स्तनाः स्वाहाकारो वष
ट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनो देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पित
रस्तस्याः प्राण ऋषमो मनो वत्सः । श०१४। ८ । ९ । १॥ ., वाग्वै शबली (= 'कामधेनुः' इति सायणः)। तां० २१ । ३।१॥ ,, वाक् सरस्वती। श० ७ । ५ । १ । ३१ ॥ ११ । २ । ४ । ६ ॥
१२ । ९।१ । १३ ॥ , वाक्तु सरस्वती । ऐ०३ : १॥ , वागेव सरस्वती । ऐ० २।२४॥६.७॥ , वाग्घि सरस्वती। ऐ०३।२॥ , वाग्वै सरस्वती। कौ० ५। २॥ १२॥ ८॥ १४ । ४ ॥ तां०६।
७। ७॥१६। ५। १६ ॥ श० २ । ५।४।६॥३।९।१।
७॥ तै०१ । ३।४।५॥३।८।११ । २॥ गो० उ० १॥२०॥ , वाग्वै सरस्वती पावीरवी । ऐ० ३। ३७ ॥ , सरस्वती वाचमदधात् । तै० १।६।२।२॥ , अथ यत्स्फूर्जयन्वाचमिव वदन्दहति तदस्य ( अग्नेः ) सार
स्वतं रूपम् । ऐ०३ । ४ ॥ , सा ( वाक् ) ऊोदातनोद्यथापां धारा संततैवम् ( सरस्वती
[नदी]-वाक् ॥ सरस्वतीशब्दं पश्यत )। तां० २० । १४॥ २॥ , वाग्वै समुद्रः।०७।७।९॥ , वाग्वै समुद्रो मनः समुद्रस्य चक्षुः। तां०६।४।७॥ , बाग्वै समुद्रो (ऋ०४।५८/१) न वै वाक्क्षीयते न समुद्र
क्षीय। ऐ०५।१६॥ ,, बाग्वैसरिन्द्रा (यजु०११।)।०८।५।२।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org