________________
( ४८१ )
वसिष्ठः बसवः गायत्री वसूनां पत्नी । गो० उ० २ ! ९ ॥ " वसवस्त्वा गायत्रेण छन्दसा संमृजन्तु । तां० १ । २।७॥ , घसवो गायत्री समभरन् । जै० उ० १ । १८ । ४॥ ,, वसवस्त्वा पुरस्तादभिषिञ्चन्तु गायत्रेण छन्दसा । तै० २।
७। १५ । ५॥ अथैनं (इन्द्र) प्राच्यां दिशि वसवो देवाः......अभ्यषिञ्चन्... साम्राज्याय । ऐ०८।१४॥ अग्निर्वसुभिरुदकामत् । ऐ० १ । २४ ॥ वसव एव भर्गः । गो० पू० ५ । १५ ॥ वसूनामेव प्रातःसवनम् । श० ४।३।५।१॥ वसूनां वै प्रातःसवनम् । कौ० १६ । १ ॥ ३० ॥ २ ॥ अथेमं विष्णुं यज्ञं त्रेधा व्यभजन्त । वसवः प्रातःसवन रुद्रा माध्यन्दिन सवनमादित्यास्तृतीयसवनम् । श० १४ । १।१।१५॥ तं ( आदित्यं) वसवो ऽष्टकपालेन ( पुरोडाशेन ) प्रातःसवने ऽभिषज्यन् । तै० १ । ५ । ११ । ३॥ वसन्तेन ना देवा वसवस्त्रिवृतास्तुतम् । रथन्तरेण तेजसा ।
हविरिन्द्रे वयो दधुः । तै० २।६। १९ । १॥ , वसूनां वा एतद्रूपम् । यत्तण्डुलाः । तै० ३।८।१४ । ३ ॥ ,, वसवो वै रुद्रा आदित्या सत्रावभागाः।तै० ३१३१९१७ ।। , वसूना श्रविष्ठाः (नक्षत्रम् ) । तै० १।५।१ । ५॥
अष्टौ देवा वसवः सोम्यासः । चतस्रो देवीरजराः श्रविष्ठाः । ते यशं पान्तु रजसः पुरस्तात् । संवत्सरीणममृत, स्वस्ति ।
तै०३।१।२।६॥ 'सा परमं वा एतदन्नाद्यं यद्वसा । श० १२ । ८ । ३ । १२॥ 'सिष्ठः ( यजु• १३ । ५४ ) यद्वै नु श्रेष्ठस्तेन वसिष्टोऽथो यद्वस्तृतमो
वसति तेनोऽएव वसिष्ठः । श० ८।१।१।६॥ ,, येन वै श्रेष्ठस्तेन वसिष्ठः (हिङ्कारः) गो० उ० ३।६॥ , ष (प्रजापतिः) वै वसिष्ठः (=सर्वश्रेष्ठ इति सायणः)।
श०२।४।४।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org