________________
[वषट्कारः
( ४७८ ) वशा वशामालभन्ते । तामालभ्य संज्ञपयन्ति संज्ञप्याह वपामुत्खि.
देत्युत्खिद्य वपामनुमर्श गर्भमष्टवै ब्रूयात्स यदि न विन्दन्ति किमाद्रियेरन् यधु विन्दति तत्र प्रायश्चित्तिः क्रियते ।
श०४।५।२।१॥ , इयं (पृथिवी) वै वशा पृश्निः । श० १ । ८।३।१५ ॥ ,, इयं (पृथिवी) वै वशा पृश्निदिदमस्यां मूलि चामूलं चान्नाचं
प्रतिष्ठितं तेनेयं वशा पृश्निः । ०५। १। ३ । ३ ॥ वशीकरणम् ( भूतवशीकरणात् ) पञ्च हास्य कार्षापणा भवन्ति
व्ययकृताश्च पुनरायन्ति मूलमशून्यं कुर्यात् । सा०वि०
(वशीकृताः) जम्भकाः भूतविशेषाः) हास्य सार्व.. कामिका भवन्ति । सा०वि०३।७:५॥ तेन (द्रव्येण) अनुलिम्पेदवांशं (लिङ्ग) च नि त्वा नक्ष्य विश्पत इत्येतेनास्य वेशस्थाः (=वेश्याः) प्रवजिता: (पतिकुलान्निर्गताः स्वैराचारिण्यः) च वश्या भवन्ति ।
सा० वि०२।६।४॥ वषट्कारः स वै पौगिति करोोते । वाग्वै वषट्कारो वातो रेत
एवैतसिञ्चति षडित्य॒तवो वै षट् तहतुष्वेवैतद्रेतः सिच्यते तहतवो रेतः सिक्तमिमाः प्रजाः प्रजनयन्ति तस्मादेषं वषट्करोति । श० १ । ७ । २ । २१ ॥ वाक् च वै प्राणापानौ च वषट्कारः । ऐ० ३॥ ८॥ वाक् च ह वै प्राणापानौ च वषट्कारः। गो० उ०३।६॥ तस्यै (वाचे) द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च । श० १४। ८।९।१॥ प्राणो वै वषट्कारः। श०४।२।१ । २९ ॥ एष एव वषट्कारो य एष (सूर्यः) तपति । श०१।७। २॥ ११ ॥ एष वं वषट्कारो य एष (सूर्यः) तपति । श० ११ । २ । २।५॥
यः सूर्यः स धाता स उ एव वषट्कारः । ऐ० ३।४८॥ , यो धाता स वषट्कारा । ऐ० ३ । ४७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org