________________
( ४७२ )
वषट्कारः निमेषो वषट्कारः । तै० २ । १ । ५.९ ॥
"
"
39
99
""
""
::
99
17
15
39
वसन्तः ]
श्रयो वै वषट्कारा वज्रो धामच्छद्रितः । ऐ० ३ । ७ ॥ श्रयो वै वषट्कारा वज्रो धामच्छद्रितः । स यदेवोश्चैर्बलं वषट्करोति स वज्रः... अथ यः समः संततो निर्माणच्छत्स्व धामच्छत् .. अथ येनैव षट् पराप्नोति स रिक्तः । गो० उ०३ । ३ ॥
वज्रो वै वषट्कारः । ऐ० ३ । ८ ॥ कौ० ३ । ५ ॥ श० १ । ३ । ३ । १४ ।। गो० उ० ३ । १,५ ॥
वज्रो वा एष यद्वषट्कारो यं द्विष्यात्तं ध्यायेद्वषट्करिष्यंस्तस्मिन्नेव तं वज्रमास्थापयति । ऐ० ३ ॥ ६ ॥
""
.........
देवेषुर्वा एषा यद्वषट्कारः । तां० ८ । १ । २ ॥ देवपात्रं वाऽ एष यद्वषट्कारः । श० १ । ७ । २ । १३ ॥ देवपात्रं वा एतद्यद्वषट्कारः । ऐ० ३ । ५ ॥ देवपात्रं वै वषट्कारः । गो० उ०
॥ १ ॥
ऐ० ३ | ८ ॥
तस्य वाऽ एतस्य ब्रह्मयज्ञस्य चत्वारो वषट्कारा यद्वातो वाति यद्विद्योतते यत्स्तनयति यदवस्फूर्जति तस्मादेवंविद्वाते वाति विद्योतमाने स्तनयत्यवस्फूर्जत्यधीयीतैव वषट्काराणामच्छम्केदकाराय । श० ११ | ५ | ६।९ ॥ वषट्कारो हैष परोऽक्षं यद्वेटकारः । श०९ | ३ | ३ | १४ ॥ वसतीवर्यः (आपः ) तदासु विश्वान्देवान्संवेशयत्येते वै वसतां वरं तस्माद्वसतीवर्षो नाम । श० ३ । ९ । २ । १६ ॥
""
एते एव वषट्कारस्य प्रियतमे तनू यदोजश्च सहश्च । कौ० ३ । ५ ॥
ओजश्च ह वै सहश्च
वषट्कारस्य प्रियतमे तम्वौ ।
वसन्तः (ऋतुः ) एतौ (मधुश्च नाधवश्च ) एव वासन्तिको ( मासौ ) स यद्वसन्तऽ ओषधयो जायन्ते वनस्पतयः पच्यन्ते तेनो हैतौ मधुश्च माधवश्च । श०४ ३ । १ । १४ ॥
तस्य (अग्नेः ) रथगृत्सश्च रथौजाश्च (यजु० १५।१५) सेनानीग्रामण्याविति वासन्तिको तावृतू । श० ८ । ६ । १ । १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org