________________
। ४७७ )
au] वर्षा: षभिः पार्जन्यैर्वा मारुतैर्वा (पशुभिः) वर्षासु (यजते)।
श०१३ । ५। ४ । २८ ।। , वर्ष सावित्री । गो० पू० १ १ ३३॥ , वर्षा वै सर्व ऋतवः । श०२।२।३।७॥ , वर्षा ह त्वेव सर्वेषामृतूना रूपम् । श० २ । २। ३ । ७॥ , वर्षाः पुच्छम् (संवत्सरस्य)। तै०३ । ११ । १० । ४॥ , वर्षा उत्तरः (पक्षः संवत्सरस्य)। तै०३ । ११ । १०।३॥ , वर्षा एव यशः । गो० पू०५।१५॥ ,, वर्षा उदाता तस्माद्यदा बलवद्वर्षति साम्न इवोपब्दिः क्रियते ।
श०११ । २।७। ३२॥ ,, (प्रजापतिः) वर्षामुद्गीथम् ( अकरोत्) । जै० उ०१ । १२ । ७ , वर्षा उद्गीथः । ष०३ । १॥ , वर्षाशरदौ सारस्वताभ्याम् (अवरुन्धे)। श० १२ । ८।२।३४॥ , वर्षाभिर्ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं वैरूपेण विशौजसा ।
तै०२।६। १६ । १-२॥ , वर्षा ह्यस्य (वैश्यस्य ) ऋतुः । तां०६ । १ । १०॥ ,, तस्माद्वैश्यो वर्षास्वादधीत । विड्ढि वर्षाः । (वृष्टिशब्दमपि
पश्यत)। श०२।१।३ । ५ ॥ ,, श्रोत्र येतत् पृथिव्या यवल्मीकः। तै०१।१।३।४॥ . ऊर्ज वा एत रसं पृथिव्या उपदीका उद्विहन्ति यवल्मीकम् । मनीत०१।१।३।४॥
, प्राजापत्यो वै वल्मीकः । ते०३।७।२।१॥ वल्मीकवपा इयं (पृथिवी) वै वल्मीकवपा । श०६।३।३।५॥ पशा यशमस्रवत्सा वशा ऽभवत्तस्मात्सा हविरिव । ऐ० ३ । २६ ॥ ,, यदा न कश्चन रसः पशिष्यत तत एषा मैत्रावरुणी वशा
समभवत्तस्मादेषा न प्रजायते रसाद्धि रेतः सम्भवति रेतसः पशवस्तद्यदन्ततः समभवत्तस्मादन्तं यज्ञस्यानुवर्तते । श०
४।५।१।९॥ " सा हि मैत्रावरुणी यवशा। श०५।५।१।१९॥ , वशामनूबन्ध्यामालभते । श० २।४।४।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org