________________
[वरुणः
( ४७४ ) तीयमभवच्छ्रायन्तीयं तृतीयमपस्तृतीयं प्राविशत् । तां०
१८.९.१॥ घरुणः यो ह वाऽ अयमपामावतः स हावभृथः स हैष वरुणस्य पुत्रो
वा भ्राता वा । श०१२।६।२।४॥
वरुण्यो वाऽ अवभृथः। श०४।४।५।१०॥ , एता वाऽ अपां वरुणगृहीता याः स्यन्दमानानां न स्यन्दन्ते।
श०४।४।५।१०॥ वरुण्या वाऽ एता आपो भवन्ति याः स्यन्दमानानां न स्यन्दन्ते । श०५।३।४।१२॥ वरुणस्य वा अभिषिच्यमानस्याप इन्द्रियं वीर्य निरनन् । त.
सुवर्ण हिरण्यमभवत् । तै० १। ८ । । । १ ॥ , वरुण्यो वै ग्रन्थिः । श०१।३।१।१६॥
वरुण्यो हि ग्रन्थिः । श०५।२।५।१७॥ वरुण्या वाऽ एषा यद्रज्जुः । श०३।२।४।१८॥३॥ ७॥४॥१ वरुण्या वै यज्ञे रज्जुः। श०६।४।३।८॥ वरुण्या (='वरुणपाशात्मिका' इति सायणः) रज्जुः । श०१।३।१ । १४॥ वारुणो वै पाशः । तै० ३ । ३ । १० । १॥श०६।७।३।८॥ अथेयमेव वारुण्यागा ऽगीता । जै० उ०१ । ५२ ॥ ९ ॥ वारुण एककपालः पुरोडाशो भवति । श०४।४।५।१५॥ ( श्रीः) वारुणं दशकपालं पुरोडाशं (अपश्यत्)। श० ११ । ४।३।१॥ वारुणो दशकपालः ( पुगेडाशः)। तां० २१ । १० । २३॥ स ( इन्द्रः) एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत् कृष्णानां वीहीणाम् । तै०३।१।५।९॥ तद्धि वारुणं यत्कृष्णं (वासः)। श०५।२।५।१७॥ वरुणस्य सायम् कालः) आसवो ऽपानः । तै०१।५।३।१॥ खलतेर्षिक्लिधस्य शुक्लस्य पिङ्गाक्षस्य मूर्खन जुहोति एतबै वरुणस्य रूपम् । तै० ३ । ९ । १५ । ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org