________________
( ४७५ ) वरुणप्रधासाः] बरुणः शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षस्य मूर्धनि जुहोत्येतद्वै
वरुणस्य रूपम् । श० १३ । ३।६ । ५॥ वारुणो वा अश्वः । तै० २।२।५। ३॥ ३।८।२०।३॥
वरुणो ह वै सोमस्य राझो ऽभीवाक्षि प्रतिपिपेष तदश्वयत्ततो ऽश्वः समभवत् । श०४।२।१।११॥ (प्रजापतिः) वारुणमश्वं (आलिप्सत)। श०६।२।१।५॥ स हि वारुणो यदश्वः । श० ५। ३ । १।५॥
एष वै प्रत्यक्षं वरुणस्य पशुर्यन्मेषः । श० २।५।२।१६ ॥ , वारुणी च हि त्वाष्ट्री चाविः । श० ७ । ५।२।२० ॥ , यशो वै वैष्णुवारुणः। कौ०१६ । ८॥ ,, . वरुणसवो वाऽ एष यद्राजसूयम् । श० ५। ३।४।१२॥ , यो राजसूयः । स वरुणसवः । तै० २।७।६।१॥
मैत्रो वै दक्षिणः । वारुणः सव्यः । तै० १ । ७ । १० १॥ घरुण्या वाऽ एता ओषधयो याः कृष्टे जायन्ते ऽथैते मैत्रायन्ना
म्याः । श०५।३।३।८॥ " वरुण्या वाऽ एषा (शाखा) या परशुवृक्णाथैषा मैत्री (शाखा)
या खयम्प्रशर्णाि । श० ५। ३।२।५॥ वरुण्यं वाऽ एतद्यन्मथितं (आज्यं) अर्थतन्त्रं यत्स्वयमुदितम् । श० ५।३।। ६॥
एतद्वाऽ अवरुण्यं यन्मैत्रम् । श० ३ । २।४ । १८॥ , स (वरुणः) अब्रवीद्यहो न कश्चनाऽवृत तदहम्परिहरिष्य
इति । किमिति । अपध्वान्तं साम्रो वृणे ऽपशव्यमिति ।
जै० उ०१। ५२ ॥ ८॥ बरुणप्रषासाः तद्यन्येव (प्रजापतिना सृष्टाः प्रजाः) वरुणस्य यवान्
प्रादस्तस्मादरुणप्रघाला नाम । श० २।।२।१॥ यदादित्यो वरुणराजानं वरुणप्रघासरयजत। तबरुण प्रघासानां वरुणप्रघासत्वम् । तै० १।४।१०।६॥ वरुणघाल प्रजापतिः । प्रजा वरुणपाशात्प्रामुचता अस्यानमीवा अकिल्विषाः प्रजा: प्राजायन्त [ श०२। ५।३।१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org