________________
( ४७३ )
घरुणः] पणः य? यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति । तां० १३ । २ । ४॥
१५ । १।३॥ यस्य (ईजानस्य ) दुरिष्टं भवनि वरुणो ऽस्य तद् गृहाति ।
०४।५।१।६॥ वरुणेन ( यज्ञस्य ) दुरिष्टं (शमयति)। तै०१।२।५।३॥ वरुणः ( यज्ञस्य) स्विष्टम् (पाति)।ऐ०३। ३८ ॥ ७॥५॥ सत्यानृते वरुणः। तै०१।७।१०।४॥ अनृते खलु वै क्रियमाणे वरुणो गृहाति । तै०१।७।२।६॥ वरुणो वा एतं गृह्णाति यः पाप्मना गृहीतो भवति । श० १२। ७ । २ । १७॥ वरुण्यं वाऽ एतत्त्री करोति यदन्यस्य सत्यन्येन चरति । श० २।५।२ । २०॥ (अनडही वहला) यत्नी सती वहस्यधर्मेण, तदस्यै वारुण रूपम् । २०५।२।४।१३ ॥ वरुण ! धर्मणां पते । ते० ३।११।४।१॥ वरुण (एवैनं) धर्मपतीनां (सुवते)। तै०१।७।४।२॥
वरुणो वाऽ आर्पयिता । श०५।३।४।३१॥ , सवो वै देवानां वरुणः । श०५।३।१।५॥
वरुणो ऽनपतिः । श० १२ । ७।२।२०॥ वरुणः सम्रा सन्नाट्पतिः । तै० २।५।७।३॥ श० ११ । ४।३।१०॥ वरुणो वै देवाना राजा । श० १२।८।३।१०॥ विरार वरुणस्य पत्ती । गो० उ०२।९॥ अथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणाति । कौ०
।४॥ अपसु वै वरुणः। ते०१।६। ५। ६ ॥ तस्य (प्रजापतेः ) यद् रेतसः प्रथममुददीप्यत तदसावादित्यो ऽभवद्यद् द्वितीयमासीत्तद् भृगुरभवत्तं वरुणो न्यगृहीत
तस्मात्स भृगुबारुणिः । ऐ०३। ३४॥ , वरुणस्य वै सुषुवाणस्य भगों ऽपाक्रामस्स धापतद् भृगुस्त.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org