________________
[ वराहः
( ४७० )
जयसि एतद्वै वयसामाजिष्ठं बलिष्ठं यच्छयेनः । श० ३ | ३ | ४ | १५ ॥
स ( श्येनः ) हि वयसामाशिष्ठः । तां० १३ । १० । १४ ॥
श्येनो वै वयसां क्षेपिष्ठः । ष० ३ | ८ ॥
पशवो वै वयांसि । श० ९ । ३ । ३ । ७ ॥
निर्ऋतेर्वा एतन्मुखं यद्वयांसि यच्छकुनयः । ऐ० २ । १५ ॥ निर्णामौ हि वयसः पक्षयोर्भवतो वितृतीये वितृतीये हि वयसः पक्षयोर्निर्णामौ भवतो ऽन्तरे वितृतीये ऽन्तरे हि वितृतीये वयसः पक्षयोर्निर्णामौ भवतः । श० १० | २| १ | ५ ॥ देवाननु वयां स्योषधयो वनस्पतयः । श० १ । ५ । २ । ४ ॥ वयुनाविद् (यजु० ११ | ४ ) वयुनाविदित्येष (प्रजापतिः) हीदं वयुनमविदन्त् । श० ६ । ३ । १ । १६ ॥
""
वरः सर्वं वै वरः । श० २ । २ । १ | ४ || ५ | २ | ३ | १ || १३ | ४ । १ । १०॥ आत्मा हि वरः । तै० ३ । १२ । ५ । ७ ॥
99
वरणः (वृक्षविशेषः) वारणं (शकुं ) पश्चादधं मे वारयाताऽ इति । श० १३ | ८ | ४ । १ ॥
तस्माद्वरणो भिषज्य एतेन हि देवा आत्मानमत्रायन्त तस्मात् (वरणवृक्षस्याग्न्युपशमनहेतुत्वात् ) ब्राह्मणो वारणेन ( वरणविकारेण पात्रेण ) न पिबेद् वैश्वानरभेच्छमया इति । तां० ५ ।
""
""
""
""
99
"
३ । १०-११ ॥
वरसद् एष (सूर्यः) वै वरसद् वरं वा एतत्सन्ननां यस्मिन्नेष आसन्नस्तपति । ऐ० ४ । २० ॥
बराहः अग्नौ ह वै देवा धृतकुम्भं प्रवेशयांचक्रुस्ततो वराहः सम्बभूव तस्माद्वराहो मेदुरो घृताद्धि सम्भूतस्तस्माद्वराहे गावः संजानते स्वमेवैतद्रसमभिसंजानते । श० ५ । ४ । ३ । १९ ॥ पशूनां वा एष मन्युः । यद्वराहः । तै० १ । ७ । ९ ॥ ४ ॥ वराहं क्रोधः (गच्छति ) । गो० पू० २ । २ ॥
""
"
""
"
तां (प्रादेशमात्र पृथिवीं ) एमूष इति वराह उज्जघान सो Sस्याः (पृथिव्याः ) पतिः प्रजापतिः । श० १४ । १ । २ । ११ ॥ स (प्रजापतिः) वै वराहो रूपं कृत्वा उपन्यमज्जत् । तै० १ ।
१।३।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org