________________
( ४७१ )
वरुणः ]
वरिषश्छन्दः ( यजु० १५ । ४ ) अन्तरिक्षं वै वरिवखन्दः । श० ८
५।२।३॥
वरिष्ठा संवत् (यजु० ११ । १२ ) इयं ( पृथिवी ) वै वरिष्ठा संक्त् । श० ६ । ३ ।२।२ ॥
वरुणः ( आपः ) यश्च कृत्वा ऽतिष्ठस्तद्वरणो ऽभवत्तं वा एतं वरणं सन्तं वरुण इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विपः । गो० पू० १ । ७ ॥
"1
36
"
"
"
93
"
"
.19
"3
39
"
33
""
"
33
55
"
वरुणो वै जुम्बकः ( यजु० २५ । ९ ) । श० १३ । ३ । ६ । ५ ॥ तै० ३ । ९ । १५ । ३॥
रात्रिर्वरुणः । ऐ० ४ । १० ॥ तां० २५ १० | १० ॥ वारुणी रात्रिः । तै० १ ७ । १० । १ ॥
।
यः प्राणः स वरुणः । गो० उ० ४ । ११ ॥
यो वै वरुणः सो ऽग्निः । श० ५ । २ । ४ । १३ ॥
यो वा अग्निः स वरुणस्तदप्येतदृषिणोकं त्वमग्ने वरुणो
जायसे यदिति । ऐ० ६ । २६ ॥
अथ यत्रैतत्प्रदीप्ततरो भवति । तर्हि हैष ( अग्निः ) भवति वरुणः । श० २ । ३ । २ । १० ॥
स यदग्निर्घोरसंस्पर्शस्तदस्य वारुणं रूपम् । ऐ० ३ | ४ ॥ वरुण्यो वा एष यो ऽग्निना तो ऽथैष मैत्रो य ऊष्मणा श्वतः । श० ५ । ३ । २ । ८ ॥
यः (अर्द्धमासः ) अपक्षीयते स वरुणः। तां० २५ | १० | १०॥ यः (अर्धमासः) एवापूर्यते स वरुणः । श० २ । ४ । ४ । १८ ॥ क्लोमा वरुणः । श० १२ । ९ । १ । १५ ।
श्रीवै वरुणः । कौ० १८ । ९ ॥
वरुणः ( श्रियः ) साम्राज्यम् (आदत्त) । श० ११ । ४ । ३ । ३॥ द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम । तां० १४ । २ । ४ ॥ अयं वै (पृथिवी ) लोको मित्रो ऽसौ (चुलोकः ) वरुणः ।
श० १२ । ९ । २ । १२ ॥
स्पानो वरुणः । श० १२ । ९ । १ । १६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org