________________
वयांसि] वपनम् यस्यैवं वपन्ति । प्र प्रजया पशुभिर्मिथुनर्जायते । तै० १।
, अथ देवा ऊचे पृष्ठभ्यो ऽपश्यन् । त उपपक्षावप्रे ऽवपन्त ।
अथ श्मभूणि । अथ केशान् । ततस्ते ऽभवन् । सुवर्ग लोकमायन्। यस्यैवं षपन्ति । भवत्यात्मना। अथो सुवर्ग लोकमेति ।
०१।५।६।२॥ बपा शुक्ला वपा। ऐ०२११४॥ " आत्मा धपा । कौ० १० ।५॥ " यजमानदेवत्या वै वपा । तै०३।९।१०।१॥ , हुत्वा वपामेवाने ऽभिधारयति । श० ३। ८।२ । २४॥ ,, प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति । तां०५।१०।९॥ बपापणी कार्मर्यमय्यो वपाश्रपण्यौ भवतः ।श०३।८।२।१७॥ वपुः वपुर्हि पशवः । ऐ०५।६॥ बनयः इमा वै वनयो यदुपदीकाः । श०१४।१।१॥ ८॥ वयः (१०३ । २९ । ८) प्राणो वै वयः। ऐ० १ । २८॥ " "पृथु तिरश्वा वयसा बृहन्तम्" (यजु० ११ । २३) इति
पृथुर्वा एष (अग्निः) तिर्य वयसो बृहन्धूमेन (वय धूमः)। श०६।३।३। १९॥ (यजु० १२ । १०६) धूमो वाऽ अस्य ( अग्नेः) श्रवो वयः स निममुष्मिालोके श्रावयति । श०७।३।१ । २९ ॥ "दिव्य सुपर्ण वयसा बृहन्तम्" (यजु० १८॥ ५१) इति दिव्यो वाऽ एष (अग्निः) सुपर्णो वयसोबृहन्धूमेन (वयः धूमः)।
श०९।४।४।३॥ अपरछन्दः (यजु० १५।५) अन्नं वै वयश्छन्दः । श०८।५।२।६। वयस्कृष्छन्दः (यजु०१५।५) अग्निर्वे वयस्कृच्छन्दः । श०८।५।२।६॥ क्यासि अथ यवनु संक्षरितमासीत्तानि वयास्यभवन् ।श०६।१॥२२॥ , तायो पश्यतः राजेत्याह तस्य षयासि विशः ....."
पुराणं वेदः । श०१३ । ४।३।१३॥ , उरस एवास्य (इन्द्रस्य) हदयास्विषिरसवत्स श्येनो ऽपाठि.
हाभवश्यसा राजा । श० १२ । ७।१।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org