________________
[वपनम् वस्सः वत्सा वै दैव्या अध्वर्यवः । श०१।८।१।२७ ॥ " मन एव वत्सः । श०११ । ३।१।१॥ , अयमेव वत्सो यो ऽयं (वायुः) पवते । श० १२ । ४।१।११॥ , अमिह वै ब्रह्मणो वत्सः । जै० उ०२।१३।१॥ , बत्सा उ वै यक्षपतिं वर्धन्ति यस्य येते भूयिष्ठा भवन्ति स हि
यज्ञपतिर्वर्धते । श०१।८।१।२८॥ बस्सतरी मारुत्यो वत्सतर्यः । तां० २१ । १४ । १२ ॥ बदति यद्वै वदति शसतीति वै तदाहुः । ।०१। ८ । २॥ १२॥ वधकाः ये वधकास्ते ऽन्तरिक्षस्य रूपम् । श०५।४।५।१४॥ वनस्पतयः वनस्पतयो वैदू । तै० १।३।९।१॥
, यदुनो देव ओषधयो वनस्पतयस्तेन । कौ० ६ ॥ ५॥ , भोज्यं वा एतवनस्पतीनां ( यदुदुम्बरः)। ऐ०७ ॥ ३३॥
८॥१६॥ अथो सर्वऽ पते वनस्पतयो यदुदुम्बरः । श०७ । । । १॥१५॥ तेजोहवाऽएतद्वनस्पतीनां यद्वाथाशकलस्तस्माचदा बाया. शकलमपतक्ष्णुवन्त्यथ शुष्यन्ति । श०३।७।१८॥ घनस्पतयो हि यक्षिया न हि मनुष्या यजेरन् यवनस्पतयो
न स्युः। श०३।२।२९॥ बनस्पतिः अग्नि वनस्पतिः। कौ० १०॥६॥
, प्राणो वनस्पतिः। कौ०१२॥ ७॥ , प्राणो वै वनस्पतिः । ऐ०२।४, १०॥
, स (वनस्पतिः) उवै पयोमाजनः । कौ० १०॥ ६ ॥ बन्दारु (पजु० १२ । ४२) वन्दारुष्टे तन्वं वन्देऽअग्न इति वन्दिता
ते ऽहं तन्वं वन्दे मऽ इत्येतत् । ।०६।८।२।६॥ अपमम् तेऽसुरा ऊर्ध्वं पृष्ठेभ्यो नाऽपश्यन् । ते केशानप्रेऽवपन्त । अथ
श्मश्रूणि । अथोपपक्षी। ततस्ते ऽवाश्व आयन् । पराभवन् । यस्यैवं वपन्ति । अवाडेति । अथो परैव भवति।०१।५।
६।१-२॥ " अर्थतन्मनुर्पाने मिथुनमपश्यत् । स श्मभूण्यप्रेऽवपत । अथो.
पपक्षौ । अथ केशान् । ततो वैस प्राजायत। प्रजया पशुभिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org