________________
( ४६७ )
वडवा] पनः वज़ो वै वषट्रारः। ऐ० ३।८ ॥ कौ० ३।५॥ श०१ । ३।३ ।
१४ ॥ गो० उ०३।१, ५॥ , वनो वा एष यद्वषट्रारः। ऐ० ३ । ६ ॥ ,, वो वै हिङ्कारः। कौ० ३ । २ ॥ ११ ॥ १ ॥ , हिङ्कारेण घणाऽस्माल्लोकादसुराननुदत। जै० उ०२।८।३॥ , बज्रो वै महानाम्न्यः (ऋचः) । ष०३ । ११ ॥ , वज्रो वै सामिधेन्यः । कौ. ३।२,३॥७॥ २॥ , वजो वै वैश्वानरीयम् (सूक्तम् ) । ऐ०३।१४ ॥ ,, घजो वै यौधाजयम् (साम)। तां०७।५ । १२ ॥ ,, शाकरो वज्रः । तै० २।१ । ५। ११ ॥ , वज्रा वाऽ उपसदः । श०१०।२।५।२॥ , वज्रो वै त्रिणवः ( स्तोमः) । तां० ३।१ । २॥ ,, आनुष्टुभो वा एष वज्रो यत्षोडशी (शस्त्रम्) . कौ० १७॥१॥ ,, वज्रो वा एष यत्षोडशी । ऐ०४।१॥ ,, वज्रः षोडशी । ष०३।११ ॥ ,, वज्रो वै षोडशी। गो० उ०२।१३॥ तां० १२ । १३ । १४॥
१९ । ६।३॥ , संवत्सरो वज्रः। श०३।६।४।१९॥ ,, संवत्सरो हि वजः। श०३।४।४।१५॥ , वीर्य वज्रः । श०१।३।५।७॥ ,, वीर्य वै वज्रः। श०७।३।१ । १९॥ ,, वो वाऽ ओजः । श० ८।४।१।२०॥ , अष्टाधि वजः ऐ०२।१॥ , पुरो गुरुरिष हि वजः। तां० ८।५।२॥ , एवमेव वै वजः साधुर्यदारम्भणतो ऽणीयान् प्रहरणतः स्थवी
यान् । प० ३।४॥ ., दक्षिणत उद्यामो हि वजः।।०८।५।१।१३॥ ,, वजेणैवैतद्रक्षासि नाष्ट्रा अपहन्ति । श०७।४।१।३४॥ परवा तसादु संवत्सरऽ एक स्त्री वा गौर्वा बख्वा वा विजारते।
श०११।१।६।२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org