________________
[लोमेष्टकाः ( ४६४ ) लोकाः इमऽ उ लोकाः प्रतिष्ठा चरित्रम् (यजु० १४ । १२ ॥ १५ ॥
६४॥)। श० ८।३।१।१०॥८।७।३।१६ ॥ ,, इमे वै लोकाः सरिरम् (यजु० १३ । ४९ ॥ १५ । ५२ ॥)।
२०७।५।२।३४॥८।६।३।२१ ॥ " तदाहुः किं तत्सहस्रम् (क्र. ६ । ६९ । ८) इतीमे लोका
इमे वेदा अथो वागिति श्रूयात् । ऐ० ६ । १५ ॥ , इमे वै लोकाः सर्पास्ते हानेन सर्वेण सर्पन्ति यदि किं च ।
श०७।४।१।१५ ॥ , इमे लोकाः सुरुवः (यजु०१३ । ३)। श०७।४।१।१४ ॥ " इमे वे लोकाः स्रुचः ।तै०३।३।१।२॥३।३।९।२॥ , इमे वै लोकाः स्वयमातृण्णाः । श०७।४।२ ॥ , इमे वै लोकाः सरसामानः। ऐ०४।१६ ॥ ,, इमे वै लोकाः सतश्च योनिरसतश्च ( यजु० १३ । ३) यव
हस्ति यश्च न तदेभ्य एव लोकेभ्यो जायते । श०७।४।१। १४॥ . इमे वै लोका विष्णोर्विक्रमणं विष्णोर्विक्रान्तं विष्णोः क्रान्तम्।
श० ५।४।२।६॥ , स (विष्णुः) इमॉल्लोकान्विचक्रमे ऽथो वेदानथो वाचम् । । ऐ०६ । १५ ॥ , इमऽ उ लोकाः संवत्सरः । श०८।२।१ । १७ ॥ , एतऽ उवाच लोका यदहोरात्राण्यर्धमासा मासा ऋतषः संव.
त्सरः । श० १० । २।६।७॥ , ते हेमे लोका मित्रगुप्ताः । श०६।५।४।१४॥ , सह प्रजापतिरीक्षांचके। कथं विमे (प्रयो) लोका भुवाःप्रति.
पिता स्युरिति स एभिश्चैव पर्वतर्नवाभिधेमाम् (पृथिवीम्) अहहयोभिश्च मरीचिभिश्चान्तरिक्ष, जीमूतैश्च नक्षत्रैश्च दिवम् । श० ११ । ८।१।२॥ , यावन्त इमे लोका जास्सावन्तस्तीर्य (तिर्यश्चः) ।
तां०१८।६।। कोगेटका दिशी लोगेष्टका ७१३।१।१३॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org