________________
( ४६५ )
वज्रः ]
कोम (साम ) भरद्वाजस्य लोम ( साम ) भवति । तां० १३ ।
११ । ११ ॥
तदु (लोमसाम ) दीर्घमित्याहुः | तां० १३ । ११ । १२ ॥ पशवो वै लोम साम ) | तां० १३ । ११ । ११ ॥ कोमानि लोमानि हृदये ( श्रितानि ) । तै० ३ । १० । ८ । ८ ॥ छन्दासं वै लोमानि । श० ६ । ४ । १ । ६ ॥ ६।७।१ । ६ ॥ ९ । ३ । ४ । १० ॥
ओषधिवनस्पतयो मे लोमसु श्रिताः । तै० ३ । १० । ८ । ७ ॥ लोमैव हिङ्कारः । जै० उ० १ । ३६ । ६ ॥
""
99
कोहम् रजतेन लोहम् ( सन्दध्यात् ) । गो० पू० १ । १४ ॥ लोहेन सीसम् (सन्दध्यात् ) । गो० पू० । १ । १४ ॥
19
"
"
दिशो वै लोहमय्यः ( सूच्यः ) । श० १३ । १ । १० । ३ ॥ कोहायसम् त्रपुणा लोहायसम् ( संदध्यात् ) । जै० उ० ३ । १७ । ३ ॥ लोहिततूलानि ( अर्जुनानि ) ( इन्द्रो वृत्रमहंस्तस्य ) यो वपाया उत्लिन्नायाः ( सोमः समधावत् ) तानि लोहिततूलानि । तां० ९।५।७ ॥
"
39
( व )
वक्रयः (=वकाणि पार्श्वस्थीनि ) षड्विंशतिरस्य (पशोः ) वङ्क्रयः । तै० ३ | ६ | ६ | ३॥
पर्शष उ ह वै वक्रयः । कौ० १० १० ॥ ४ ॥
39
बज्रः वज्रो वाऽ अनिः । श० ३ । ५ । ४ । २ || ६ | ३ | १ | ३९ ॥
वज्रो वै परशुः । श० ३ । ६ । ४ । १० ॥
वज्रः शासः । श० ३ । ५ । १ । ५ ॥
त्रिवृद्वै वज्रः । कौ० ३।२॥
33
( देवाः ) एतं त्रिः समृद्धं वज्रमपश्यन्नाप इति तत्प्रथमं वज्ररूपं सरस्वतीति तद् द्वितीयं वज्ररूपं पञ्चदशर्च भवति तत्तृतीयं वज्ररूपमेतेन वै देवाखिः समृद्धेन वज्रेणैभ्यो लोकेभ्यो ऽसुराननुदन्त । कौ० १२ । २ ॥
वज्रो वा आपः । श० १ । १ । १ । १७ ॥ १ । ७ । १ । २० ॥ ३ । १।२ । ६ ॥ ७ । ३ । २ । ४१ ॥ तै० ३ । २ । ४ ।
""
""
99
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org