________________
( ४६३ )
लोकाः] कोकापणाः (इष्टिकाः) क्षत्रं वै लोकम्पृणा । श० ६।४।३।।
क्षत्रं वै लोकम्पृणा विश इमा इतरा इष्टकाः। श०८।७।२।२॥ अथ यन्नक्षत्राणायाख्यायते तल्लोकम्पृणा ।
श०१०।५।४।५॥ होकाः त्रय इमे लोकाः। तां० १६ । १६ । ४॥ ,, प्रयोहीमे लोकाः । तां०७।१।१॥ , त्रयो वा इमे लोकाः । श०१।२।४।२०॥ , एता वै (भूर्भुवः स्वरिति ) व्याहृतय इमे (पृथिव्यादयः)
लोकाः । तै० २।२।४।३॥ , त्रयो वाव लोकाः। मनुष्यलोकः पितृलोको देवलोक इति ।
श०१४।४ । ३ । २४॥ , उत्तर एषां लोकानां ज्यायान् । तां० १६ । १० ॥३॥ , इमे वै (प्रयः) लोका दिव्यानि धामानि । श०६।३।
१।१७॥ , इमे वै ( पृथिवी, अन्तरिक्षं द्योश्चेति त्रयः) लोका रजासि
( यजु० ११ । ६)। श०६।३। १ । १८ ॥ , इमे वै लोका विश्वा समानि ( यजु० १२ । १३) । श० ६।
७।३।१०॥ , स यः स वैश्वानरः । इमे स लोका इयमेव पृथिवी विश्वममिनरो ऽन्तरिक्षमेव विश्वं वायुनरो धौरेव विश्वमादित्यो
नरः । ।०६।३।१।३॥ , इमे लोकास्विरानः। तां०१६ । ११।४॥२१ । ७ । २॥ ,, इमेधै लोकास्त्रिणवः (स्तोमः)। तां०६।२।३ ॥१९ ।१०। .
६॥ , इमे वे लोका उखा । श०६।५।२।१७॥६७।१ । २२ ॥
७।५।१।२७॥ ., इमे बैलोका उपसदः । श० १०।२/15 , इमे वै (यो ) लोका भूतेछ । मो० उ० ६.१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org