________________
(४५८ । रेतः रेतःसिक्तिर्वै पानीवतप्रहः । कौ० १६ । ६॥ , रेतो वै पानीवतः (ग्रहः)। ऐ०६ । ३॥ गो० उ०४।५॥ , रेतो वा अच्छिद्रम् । ऐ० २ । ३८॥ , सौर्य रेतः । तै०३।६।१७।५॥ , द्रप्सीव हि रेतः। श०११।४।१।१५॥ " त्रिवृद्धि रेतः । तां०८।७।१४॥ , पञ्चविशहि रेतः । श०७।३।१।४३॥
रेतो वाऽ अत्र यक्षः। श०७।३।२।९॥ , संवत्सरे संवत्सरे वै रेतःसिक्तिर्जायते । कौ०१६ । ६॥ , यस्मात्कुमारस्य रेतः सिक्तं न सम्भवति यस्मादस्य मध्यमे वयसि सम्भवति यस्मादस्य पुनरुत्तमे वयास न सम्भवति ।
श०११।४।१।७॥ ,, कामातॊ वै रेतः सिञ्चति । गो० उ० ६ ॥ १५ ॥ ,, आण्डौ घे रेतःसिचौ, यस्य ह्याण्डौ भवतः स एव रेतः
सिञ्चति । श०७।४।२।२४ ॥
पृष्टयो वै रेतासिचौ। श०७।५।१।१३॥ ८।६।२।७॥ , दक्षिणतो हि रेतः सिच्यते।तां०८।७।१०॥ १२। १० । १२ ॥ , दक्षिणतो वाऽ उदग्योनौ रेतः सिच्यते। श०६।४।२।१०॥ ,, आनुतुन्नाद्धि रेतो धीयते। तां० १२ । १०।११ ॥ " हिंकृताछि रेतो धीयते । तां०८।७।१३॥ , उपाशुवै रेतः सिच्यते । श०९।३।१२॥ , उपांश्विव वै रेतसः सिक्तिः । ऐ०३ ॥ ३८ ॥ , यदा वै स्त्रियै च पुर्वासश्च संतप्यते ऽथ रेतः सिच्यते । श.
३।५।३।१६॥ , अन्ततो हि रेतो धीयते । श०६।५।।५६॥ , यद्वै रेतसो योनिमतिरिच्यते ऽमुया तवत्यथ यन्न्यून व्यूखं
तदेतद्वै रेतसः समृद्धं यत्सम बिलम् । २०६।३।३।२६॥ , वायु रेतसां विकर्ता । २०१३1३।८।१॥ , प्राणो हिरेतसां विकर्ता। श०१३।३।। " प्राणोदानाऽ उ वै रेतःसिक्तं षिकुरुतः । श०९।५।१।६ , रेतो वै प्रजातिः । श०१४।९।२१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org