________________
रेतः रेतो वै वृष्ण्य म् (पजु० १२ । ११२)। श०७।३।१।४। " सोमो वै वृष्णो अश्वस्य रेतः। तै० ३।९।५।५॥ , रेतः सोमः। श०३।३।२।१॥३।३।५।२८॥३ ॥
३।११॥ तै०२।७।४।१॥ कौ० १३ ॥ ७॥ , रेतो वै सोमः । श०१।९।२।६॥ २॥ ५ ॥ १९॥३॥
।५।२॥ , सोमो रेतो ऽदधात् । तै०१।६।२।२॥१।७।२।३,४॥
१। ।१।२॥ , आपो रेतः प्रजननम् । ते० ३।३।१०।३॥ ,, आपो मे रेतसि धिताः । तै० ३।१०।८।६॥ , आपो हिरेतः। तां०८।७।९॥ , रेतो वा आपः। ऐ०१॥३॥ " यत्पयस्तद्रेतः। गो० उ०२।६॥ , पयो हि रेतः। श०९।।।१।५६ ॥ ,, रेतः पयः । श०१२। ४।१।७॥ , रेतो वे घृतम् (यजु० १७ । ७९)। श०९।३।३।४४॥
आज्यशब्दमपि पश्यत ॥
रेत माज्यम् । श०१।३। १ । १८॥ (घृतशब्दमपि पयश्त) ,, एतद्रेतः। यदाज्यम् । तै० १ ।१।९।४॥ , रेतो वाऽ ओदनः । श० १३।१।१।४ ॥ तै० ३॥ ८॥१४॥ ,, रेतो वा अन्नम् । गो० पू० ३ ॥२३॥ , प्राणो रेतः। ऐ०२॥ ३८ ॥ , रेतो तनूनपादा श०१।५।४।२॥ , रेतो हिरण्यम् । तै० ३।८।२॥४॥ " घागुहिरेता। श०१।५।२।७॥ " वातः ।०१।७।२।२१। " शुलं वैरेता। ऐ०२।१४॥ , योषा पपस्या रेतो वाजिनम् शि.२।४।४।२।१५।
, रेतो वाजिनम् ।।१।६।
१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org