________________
रित
(४५६ ) रुद्राः रुद्राणां माध्यन्दिनं सवनम् । कौ० १६ । १॥ ३० ॥१॥ श०
४।३।५।१॥ , अथेमं विष्णुं यक्षं प्रेधा व्यभजन्त । वसवः प्रातःसवन
रुद्रा माध्यन्दिन, सवनमादित्यास्तृतीयसवनम् । श० १४ ।
त्रिष्टुबुद्राणां पत्नी । गो० उ०२।६॥ " रुद्रास्त्रिष्टुभ समभरन् । जै० उ०१।१८।५॥ , रुद्रास्त्वा त्रैष्टुमेन छन्दसा संमृजन्तु । तां०१।२।७ ॥ ,, रुद्रास्त्वा दक्षिणतो ऽभिषिञ्चन्तु त्रैष्टुमेन छन्दसा। तै० २।
७।१५ । ५॥ , अथैनं ( इन्द्रं) दक्षिणस्यां दिशि रुद्रा देवाः..... अभ्यषि.
चन्"भौज्याय । ऐ०८।१४॥ , ग्रीष्मेण देवा ऋतुना रुद्राः पञ्चदशे स्तुतम् । वृहता यशसा
बलम् । हविरिन्द्रे वयो दधुः । तै० २। ६ । १९ । १॥ , रुद्रा एव महः । गो० पू० ५। १५ ॥ ,, वसवो वै रुद्रा आदित्याः सस्रावभागाः।०३।३।९। ७॥ , सोमो रुद्रः (व्यद्रवत् )। श० ३।४।२।१॥ , रुद्राणां वा एतद्रपम् । यत्पृथुकाः। तै०३८:१४॥ ३॥ रूपम् अन्नं वै रूपम् । श० ६ । २।१ । १२॥ , कुमारी रूपं (गच्छति)। गो० पू०२॥२॥ , योषित्येव रूपं दधाति । श०१३।१।९।६॥ तै० ३।८।
१३।२॥ ला अग्निवे रूरः। तां०७।५।१०॥ १२।४ । २४॥ तेः रेतः पुरुषस्य प्रथम सम्भवतः सम्भवति । ऐ०३१२॥ , रेतो हदये (श्रितम् )। तै०३।१०।८।७॥ " अवाग्वै नाभे रेतः । श०६।७।१॥९॥ , नाभिदना ( आसन्दी) भवति । अत्र (नामिप्रदेशे) वा अनं . प्रतितिष्ठति..."मत्रोऽएव रेतस आशयः । श० ३१३१४॥२८॥ , रेतो वै नाभानेदिष्ठः । ऐ०६ । २७ ॥ गो० ७० ६॥ ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org