________________
( ४५५ )
रुद्राः ]
रुद्रः ल ( रुद्रः ) यशमभ्यायम्याविध्यत् । ( स यज्ञमविध्यत् - इति तैतिरीय संहितायाम् २ | ६ | ८ | ३ || ) | गो० उ० १ । २ ॥ तद्यदुदितात्समभवंस्तस्नाद्रुद्राः सो ऽय शतशीर्षा रुद्रः सहस्राक्षः शतेषुधिरधिज्यधन्वा प्रतिहितायी भीषयमाणों ऽतिष्ठदन्नमिच्छमानस्तस्माद्देवा अविभयुः । श०९ । १ । १ । ६ ॥ एषा ( उदीची) वै रुद्रस्य दिक् । तै० १ | ७ | ८ | ६ ॥
एषा ( उदीची) ह्येतस्य देवस्य ( रुद्रस्य ) त्रिकू । श० २ । ६।२।७॥
उत्तरार्धे जुहोत्येषा ह्येतस्य देवस्य ( रुद्रस्य ) दिक् । श० १ | ७ । ३ । २० ॥
" यदुदञ्चः प्रेत्य त्र्यम्बकैश्चरन्ति रुद्रमेव तत्स्वायां दिशि प्रीणन्ति कौ० ५ । ७ ॥
" रुद्रस्य बाहू (= "आर्द्रा नक्षत्रम्" इति सायणः ) । तै० १ । ५। १ । १ ॥
रौद्रो वै प्रतिहर्त्ता । गो० उ० ३ । १६ ॥
99
" एतद्ध वाऽ अस्य ( रुद्रस्य ) जान्धितं प्रज्ञातमवसानं यच्चतुष्पथम् । श० २ । ६।२।७ ॥
'पशुपतिः', 'पशुमान्', 'भूतवान्', 'महान्देवः' इत्येतानपि शब्दान् पश्यत ।
रुद्राः तद्यद्रुदितात्समभवंस्तस्माद्रुद्राः । श० ९ । १ । १ । ६ ॥
प्राणा वै रुद्राः । प्राणा हीदं सर्व रोदयन्ति । जै०उ० ४।२।६॥ कतमे रुद्रा इति । दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्मामर्त्याच्छरीरादुत्कामन्त्यथ रोदयन्ति तद्यद्रोदयन्ति तस्मामुद्रा इति । श० ११ । ६ । ३ । ७ ॥
99
99
99
"
19
""
99
( मृगव्याधंश्च सर्पश्च निर्ऋतिश्च महायशाः । अजैकपादहिर्बुधन्यः पिनाकी च परंतपः ॥ दहनो ऽथेश्वरश्चैव कपाली च महाद्युतिः । स्थाणुर्भगश्च भगवान् रुद्रा एकादश स्मृताः- इति नीलकण्ठीयटीकायुते महाभारत आदिपर्वणि, ६६ । २-३ ॥ ) " रुद्रा एकादशकपालेन माध्यन्दिने सबने ( अभिषज्यन् ) । तै० १ | ५ | ११ | ३ ॥
19
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org