________________
रेभी] रेतः उभयतः परिगृहीतं वै रेतः प्रजायते । श०२।३।१।३३॥ रेतासिची (इटके) पृष्ठयो वै रेतःसिची। श० ७।५।१ । १३ ॥
८।६।२।७॥ आण्डौ वै रेतासिचौ, यस्य ह्याण्डौ भवतः स
एव रेतः सिञ्चति । श०७।४।२ । २४ ॥ रेवती ( नक्षत्रम् ) रेवत्यामरवन्त । तै०१।५ । २॥९॥ , पूणो रेवती। गावः परस्ताद्वत्सा अवस्तात् । ते.१।।
, पूषा रेवत्यन्वेति पन्थाम् । ते०३।१।२।९॥ रेवत्यः ( रैवतं साम) स (प्रजापतिः) रेवतीरस्जत तद्रवां घोषो
ऽन्धखज्यत (रेवतीनः सधमादे [ ऋ० १।३०।१३] इत्यस्यां गीयमानं रैवतं साम-इति ऐ०४।१३ भाप्ये सायणः)। तां०७॥ ८॥१३॥
ज्योती रेवती सानाम् । तां० १३।७।२॥ , यद् यहचद्रवतम् । ऐ०४ । १३ ॥ ., गायत्री कै रेवती। तां०१६।५ । १९ ॥
या हिकाच गायत्री सा रेवती। तां० १६ । ५। २७॥ , रेवत्यो मातरः। तां० १३ । । । १७॥ , रेवतीनारसो यद्वारवन्तीयम् । तां० १३ । १० ।५॥ " (या. १।२१) रेवत्य आपः । श०१।२।२।२॥
आपो वै रेवतीः । ०३।२।८।२॥ आपो वै रेवात्यः। तां०७।९।२० ॥१३।९।१६॥
अपां वा एष रसो यद्रवत्यः । तां० १३ । १०॥५॥ " (यजु०६॥ ८॥) रेवन्तो हि पशवस्तस्मादाह रेवती रमभ्व.
मिति । श०१।७।३।१३॥ पशवो वै रेवत्यः । तां० १३ । ७।३।१३।९।२५ ॥
पशवो वै रैवत्यः । तां० १३ । १० । ११ ॥ , वाग्वै रेवती । श०३।८।१।१२॥ , रेवत्यः सर्वाः देवताः। ऐ०२।१६ ॥ रैमी (ऋक् ) रेभन्तो वै देवाश्चर्षयश्च स्वर्ग लोकमायन् । गो० ३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org