________________
[ रुद्रः
( ४५२ )
रुक् अमृतं वै रुक् । श० ७ । ४ । २ । २१ ॥
( यजु० १३ | ३९ ) प्राणो वै रुक् प्राणेन हि रोचते । श० ७ ।
33
39
रुक्मः असौ वाs आदित्य एष रुक्म एष हीमाः सर्वाः प्रजा अतिरोचते रोचो ह वै त रुक्म इत्याचक्षते परोऽक्षम् । श० ७ ।
४ । १ । १० ॥
आदित्यस्य (रूपं ) रुक्मः । तै० ३ । ९ । २० ॥ २ ॥
असौ वrs आदित्य एष रुक्मः । श० ६.७११।३॥
तस्य ( अश्वस्य श्वेतस्य) रुषमः पुरस्ताद्भवति । तदेतस्य रूपं क्रियते य एष ( आदित्यः ) तपति । श० ३ । ५ । १ । २० ॥
95
33
19
91
99
99
>>
93
५ । २ । १२ ॥
चक्षुर्वै रुक् । श० ६ | ३ | ३ | ११ ॥
""
सत्यं द्वैतद्यद्रुक्मः ।
श० ६ । ७ । १ । १–२॥
रुजा ( इषुः ) अथ यया विद्धः शयित्वा जीवाते वा म्रियते वा सा सैषा रुजा नाम । श० ५। ३ । ५ । २९ ॥
द्वितीया तदिदमन्तरिक्ष
रुद्रः यदरोदीत्तस्माद्रुद्रः । श० ६ । १ । ३ । १० ॥
अग्निर्वै रुद्रः । श०५ | ३ | १ : १० ॥ ६ ॥ १ । ३ । १० ॥
• तद्यत्तत्सत्यम् । असौ स आदित्यः ।
प्रजातिस्तेजो वीर्य रुक्मः । श० ६ । ७।१।९॥
रुक्मो वै समुद्रः (यजु० १३ । १६ ) । श० ७ । ४ । २ । ५ ॥
......
""
( त्वमग्ने रुद्रः. ऋ० २ । १ । ६ ॥ )
...
रुद्रो ऽग्निः । तां० १२ । ४ । २४ ॥
1
यो वै रुद्रः सो ऽग्निः । श० ५ | २ । ४ । १३ ॥
99
,, एष रुद्रः । यदग्निः । तै० १ । १ । ५ । ८-९ ।। १ । १ । ६ ॥६॥ १ । १ । ८ । ४ ॥ १ । ४ । ३ । ६ ॥
*****
Jain Education International
तान्यान्यष्टौ (रुद्रः सर्वः = शर्वः, पशुपतिः, उग्रः, अशनि:, भवः, मद्दान्देवः, ईशानः ) अग्निरूपाणि कुमारो नवमः (रुद्र:शिवः = अष्टमूर्त्तिः - अमरकोषे १ । १ । ३६ ॥ कुमारः =स्कन्दः = रुद्रपुत्रो ऽग्निपुत्रश्च - अमरकोषे १ । १ । ४२-४३ ॥ महाभारते, वनपर्वणि २२५ । १५-१९ ) । श० ६ । १ । ३ । १८ ॥
For Private & Personal Use Only
www.jainelibrary.org