________________
रुक्] राष्ट्रम् श्रीवै राष्ट्रस्य मध्यम् । तै० ३।९।७।१॥ श० १३।२ ।
९॥४॥ " श्रीवै राष्ट्रमश्वमेधः । श०१३।२।९।२॥ तै० ३।९।
७।१॥ , राष्ट्रं वाऽ अश्वमेघः। श० १३ । १।६ । ३॥ तै० ३।।
९।४॥ , राष्ट्र सानाय्यम् ( हविः) । श० ११ । २।७।१७॥
अष्टौ वै वीराराष्ट्र समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च ग्रामणी च क्षत्ता च संग्रहीता चैते थे वीरा राष्ट्र समुद्यच्छन्त्येतेष्वेवाध्यभिषिच्यते ।
तां० १९ ।१।४॥ , क्षत्रं हि राष्ट्रम् । ऐ०७ । २२ ॥ , राष्ट्रं पसः ( यजु० २३ । २२ ॥) । तै० ३।९।७।४॥ श.
१३।२।९।६॥ , राष्ट्रं मुष्टिः (यजु० २३ । २४ ) । श० १३ । २ । ९ । ७ ॥ तै.
३।६।७।५॥
राष्ट्र हरिणः ( यजु० २३ । ३०)। श०१३।२।९।८॥ " राष्ट्राणि वै विशः। ऐ०८।२६ ॥ , राष्ट्र सप्तदशः ( स्तोमः) । तै०१।८।८।५॥ , सविता राष्ट्र, राष्ट्रपतिः। श० ११ । ४ । ३ । १४ ॥ तै० २!
५॥७॥४॥ राष्ट्री वाग्वै राष्ट्री । ऐ०१॥९॥
समः यदरसदिव स रासभो ऽभवत् । श०६।१।१।११॥ ., यत्तदरसदिवैष रासभः । श०६।३।१।२८॥
, वैश्यं च शद्धं चानु रासभः । श०६।४।४।१२॥ राखा हिरो (हिरम् मेखला' इति सायणः ) चै राना (="रशना"
इति सायणः)। श०१।३।१।१५॥ रिपम् तदमेभ्यरिप्रं तत् । श० ३।१।२।११॥
(यजु० १८१४८॥ रुक-दीप्तिः) अमृतत्वं वै रुक् । श०९।। २॥१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org