________________
रुद्रा मा अनिर्वै स देवस्तस्यैतानि नामानि, शर्व इति यथा प्राच्या आच
सते भव इति यथा वाहीकाः पशूनां पती रुद्रो ऽनिरिति । श.
१।७।३॥८॥ , अथोऽभारण्येवेव पशुषु रुद्रस्य हेतिं दधाति (हेतिम् रुद्रस्य
आयुधम् ॥ रुद्रः अग्निः ॥ अमरकोषे १ । १ । ६०-हेतिः अने. th: || Monier-Williams' Sanscrit-English Diotion. 'ary-हेति:-agni's weapon, flame eto., etc.)। श० १२ ।
७।३। २०॥ ,, अथ यत्रैतत्प्रथम समियो भवति । धूप्यतऽ इव तर्हि हैष (अ.
निः) भवति रुद्रः। श०२।३।२।९॥ , रुद्र पशूनां पते । तै०३।११।४।२॥ " रुद्रः ( एवैनं राजानं ) पशूनां ( सुवते)। तै०१।७।४।१॥ , रुद्रहि नाति पशवः। श०३।२।४।२०॥ , रौद्रा वै पशवः । श०६।३।२।७॥ , रौद्री वै गौः । तै० २।२।५।२॥ " यद्गौस्तेन रौद्री । श०५।२।४।१३। । यद्रश्चन्द्रमास्तेन । कौ० ६ ॥ ७॥ , यझेन वै देवाः। दिवमुपोदकामनथ यो ऽयं देवः (रुद्रः) पशना.
भीष्टे स इहाहीयत तस्माद्वास्तव्य इत्याहुस्तिो हि तदहीयत ।
श०१।७।३।१॥ " वास्तव्यो वाऽ एष देवः (रुद्रः) । श० ५। २।४। १३ ॥ ५। ३।
३।७॥ , य उ एव मृगव्याधः (=3Dog-ster ) स (रुद्रः) उ एव स
(मृगव्याध एकादशरुद्रेवन्यतमः-नीलकण्ठीयटीकायुते महा.
भारते, आदिपर्वणि, अभ्याये ६६, श्लो० २-३)। ऐ० ३॥ ३३॥ , रुद्रो वै विष्टकृत् । कौ० ३।४, ६ ॥ ॥ रुद्रः खिष्टकृत् । श० १३ । ३ । ४, ३॥ , रुद्रियः (=हद्रदेवत्यः) विष्टकृत् (यागः) । श०१।७।३।२१ ॥ , रुद्रो वै ज्येष्ठश्च श्रेष्ठश्च देवानाम् । कौ० २५ । १३॥ .
घोरो वै रुदः । कौ० १६ ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org