________________
( ४४७ )
राजभ्यः ]
. रश्मयः तद्यदेकैकस्य रश्मेद्वौ द्वौ वर्णौ भवतः । गो० उ० ६ | ६ ॥ ( सविता ) रश्मिभिर्वर्ष ( समदधात् ) । गो० पू० १ । ३६ ॥ रसः रसो वै मधु । श० ६ | ४ | ३ |२॥ ७ १५ । १ । ४ ॥
39
भपो देवा मधुमतीरगृभ्णन्नित्ययो देवा रसवर्ती रगृह्णन्नित्येवेंतदाह ( मधु = रसः ) । श० ५ | ३ | ४ | ३ ॥
स्वधायै त्वेति रसाय त्वेत्येवैतदाह ( स्वधा = रसः ) | श० ५ / ४।३।७ ॥
रसो वाऽ आपः । श० ३ | ३ | ३ | १८ || ३ | ३ | ४ । ७ ॥
"
39
"
रहस्युः ( देवमलिम्लुङ् ) तान् ( वैखानसानुषीन् ) रहस्युर्देवमलिम्लुङ् मुनिमरणे ऽमारयत् । तां० १४ । ४ । ७ ॥
राका योत्तरा ( पौर्णमासी) सा राका | ऐ० ७ | ११ || ५० ४ ॥ ६ ॥ गो० उ०१ । १० ॥
योषाः सा राका | ऐ० ३ | ४८ ॥
"
" या राका सा त्रिष्टुप् । ऐ० ३ । ४७, ४८ ॥
राजनम् (लाम ) एतद्वै साक्षादनं यद्राजनं पञ्चविधं भवतेि पा ह्यनम् । तां० ५। २ । ७ ॥
राजभ्यः एष वै प्रजापतेः प्रत्यक्षतमां यद्राजन्यस्तस्मादेकः सम्बहूनामीडे यद्वेव चतुरक्षरः प्रजापतिश्चतुरक्षरो राजन्यः । श०
५ । १ । ५ । १४ ॥
31
""
در
93
31
""
:)
33
91
तस्मादु वाडुवीयों ( राजन्यः ) बाहुभ्यां हि सृष्टः | तां० ६ । १ । ८ ॥
क्षत्रं राजन्यः । ऐ० ८ | ६ ॥ श० १३ | १ | ५१३ ॥
क्षत्रस्य वाऽ एतद्रूपं यद्राजन्यः । श० १३ । १ । ५ । ३ ॥ ओजः क्षत्रं वीर्य्यं राजन्यः । ऐ० ८ । २, ३, ४ ॥
वृषा वै राजन्यः | तां० ६ । १० । ६ ॥
युद्धं वै राजन्यस्य वीर्यम् । श० १३ । १ । ५ । ६॥
युद्धं वै राजन्यस्य । तै०३ । ९ । १४ । ४ ॥
तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप् छन्द इन्द्रो देवता
ग्रीष्म ऋतुः । ० ६ । १ । ८॥
त्रिष्टुप छन्दा वै
Jain Education International
राजन्यः । तै० १ । १ । ९ । ६ ॥
For Private & Personal Use Only
www.jainelibrary.org