________________
[रश्मयः
(४४६ ) रयिः एष वै रयिर्वैश्वानरः (=आपः ) । श० १०।६।१ । ५॥ ,, रयि, सोमो रविपतिर्दधातु । तै० २ । ८ । १ ६ ॥ रयिष्ठम् ( साम) पशवो वै रयिष्ठं पशूनामवरुध्यै । तां० १४ ।
रश्मयः अथ यः कपाले रसो लिप्त आसीत्ते रश्मयो ऽभवन् । श०६ ।
१।२।३॥ युक्ता मस्य ( इन्द्रस्य ) हरयः शतादशेति ( ऋ० ६ । ४७ । १८)। सहस्त्रं हैत आदित्यस्य रश्मयः (हरया-रश्मयः)।
जै० उ०१।४४ । ५॥ ,, अभीशवो वै रश्मयः। श० ५।४।३। १४ ॥
रश्मयो हास्य (सूर्यस्य) विश्वे देवाः । श०३ । ९ । २। ६,१२॥ तस्य ( सूर्यस्य ) ये रश्मयस्ते विश्वे देवाः। श० ।। ३ । १।२६॥ एते धै विश्वे देवा रश्मयः । श० २ । ३ । १ । ७ ॥
एते वै रश्नयो विश्वे देवाः । श० १२ । ४ । ४।६॥ , तस्य ( सूर्यस्य ) ये रश्मयस्ते सुकतः। श०१।। ३१०॥ , रश्मय एव हिङ्कारः। जै. उ. १ । ३३ । २॥
रश्मयो वाव होत्राः । गो० उ०६।६ ॥ रश्मयो वै दिवाकी नि ( सामानि ) । तै०१।२।४।२॥ रश्मयो वा एत आदित्यस्य यदिवाकी|नि । तां० ४।
तस्य ( सूर्यस्य ) ये रश्मयस्ते देवा मरीचिपाः । श०४।१ ।
मासा वै रश्मयो मरुतो रश्मयः । तां० १४ । १२ ॥ ९ ॥ ये ते मारुताः (पुगेडाशाः) रश्मयस्ते । श० ९ । ३। १ । २५ ॥ (यजु०४।६॥) अन्न रश्मिः । श०८।५।३।३॥ प्राणा रश्मयः। तै० ३।२।५।२॥ (यजु० १ । १२) एते वाऽ उत्पवितारो यत्सूर्यस्य रश्मयः। श०१।१।३। । एते वै पवितारो यत्सूर्यस्य रश्मयः । श०३।१ । ३ । २२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org