________________
रयि] रथन्तरम् रथन्तरमेतत्परोक्षं यच्छक्कर्यः । तां० १३ । २ । ८ ॥ , यह रथन्तरं तद्वैरूपम् (साम)। ऐ०४।१३॥
रथन्तरमेतत्परोक्षं यवैरूपम् (साम।। तां० १२ ! २ । ५ ६॥ , रथन्तर ह्येतत्परोक्षं यछयैतम् ( यच्छयैतं साम)। तां०
७।१०।८॥ ( सामवेद उवाच-) रथंतरं नाम मे सामाघोरञ्चारश्च । गो० पू०२।१८॥ वसन्तेन ना देवा वसवत्रिवृता स्तुतम् । रथन्तरेण तेजसा। हविरिन्द्र वयो दधुः । तै० २। ६ । १६ । १ ॥
तेजो ग्थन्तर, सानाम् । तां० १५ । १० । ६ ॥ ,, रथन्तर सानाम् (प्रतिष्ठा )। तां० ९॥ ३॥ ४ ॥
॥ रथन्तरं वै सम्राट् । तै० १।४।४।६ ॥ रथप्रोतः ( यजु० १५। ७) तस्य (आदित्यस्य) रथप्रोतश्वासमरथ
श्व सेनानीग्रामण्याविति वार्षिको तावृतू । श० ८ । ६ ।
१ । १८॥ रथस्वनः, रथेचित्रः ( यजु० १५ । १५) तस्य ( वायोः) रथस्वनश्च
रथेचित्रश्च सेनानीग्रामण्याविति ग्रैष्मी तावृतू।
श० ८। ६ । १ । १७॥ रयोजाः ( यजु. १५ । १५) तस्य ( अग्नेः) रथगृत्लश्च रथौजाश्च
सेनानीग्रामण्याविति वासन्तिको तावृतू । श० ८ । ६ ।
रमसः ( यजु० ११ । २३ ) व्यचिष्ठमन्नै रभसं दृशानमित्यवकाशवन्त.
मन्त्रैरनादं दीप्यमानमित्येतत् । श०६।३।३। १९ ॥ रम् प्राणो वैरं प्राणे हीमानि सर्वाणि भूतानि रतानि । श० १४ । ८ ।
१३।३॥ रम्या तनूः प्राणो वाऽ अस्य ( यजमानस्य) सा रम्या तनूः । श०७ ।
रयिः रयिरिति मनुष्याः ( उपासते )। श० १०।५।२।२०॥
, वीर्य वै रयिः । श० १३ । ४ । २ । १३ ॥ ,, पुष्टं वै रयिः । श० २।३ । ४ । १३॥ , पशषो बै रथिः । तै०१।४।४।६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org