________________
[राजा
(४४८ ) राजन्यः आनुष्टुभो राजम्यः । तै० १ । ८। ८। २॥ तां० १८ ।
८॥ १४॥ ऐन्द्रो वै राजन्यः । तै० ३ । ८ । २३ । २ ॥
ऐन्द्रो राजन्यः । तां० १५ । ४।८॥ , औदुम्बरेण राजन्यः अभिपिश्चति । तै० १।७। ८ । ७ ॥ , पाथुरश्मश्राजन्याय ब्रह्मलाम कुर्वीत । तां०१३।४। १८॥
तस्मादपि (दीक्षितं ) राजन्यं वा वैश्यं वा ब्राह्मण इत्येव ब्रूयात् ब्रह्मणो हि जायते यो यशाजायते । श० ३ । २ ।
१ । ४० ॥ (क्षत्रशब्दमपि पश्यत ) राजसूयः ( यज्ञ ) राजा वै राजसूयनेष्ठः भवति । श०५ । १ । १ ।
१२ ॥९ । ३।४। ८॥ , स राजसूयेनेष्ठा राजेति नामाधत्त । गो० पू० ५। ८ ॥
राज्ञ एव राजसूयम् । श० ५। १ । १ । १२॥ , यो राजसूयः । स वरुणसवः। तै०२।७।६।१॥ , वरुणसवो वा एष यद्राजसूयम् । श०५।३।४।१२॥
॥ तस्माद्रासूपेनेजानः सर्वमायुरेति । तै० १ । ७ । ७। ५॥ राजा स राजसूयेनेष्वा राजेति नामाधत्त । गो० पू० ५। ८ ॥ ,, राजा वै राजसूयेनेष्टुा भवति ।।०५।१ । १ । १२॥ ६।३।४८॥ . , राक्ष एव राजसूयम् । श०५।१ । १ । १२॥ ,, यो वै राजा ब्राह्मणादबलीयानमित्रेभ्यो वै स बलीयान् भवति ।
श०५।४।४।१५ ॥ ,, तस्माद्राजा बाहुबली भावुकः । श० १३ । २।२।५॥ ,, तस्माद्राजोरुबली भावुकः। श० १३ । २।२। ८ ॥ ,, राजानो वै राष्ट्रभृतस्ते हि राष्ट्राणि बिभ्रति । श० ९।४।
१।१॥ ,, नाऽराजकस्य युद्धमस्ति । तै०१।५।९।१॥ ,, तद्यथा महाराजः पुरस्तात्सैनानीकानि प्रत्युद्यामयं पन्धानमा
न्वियात् । को०५१५॥ ,, यथा राक्ष आगतायोदकमाहरेत् । श०३।३।४।३१॥ , तस्माद्राजादण्डयः ['तत्र राजा भवेद्दण्ड्यः (!) सहस्त्रमिति
धारणा' इति मनु० ८ । ३३६ ॥ ] । श० ५।४।४।७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org