________________
[रक्षांसि
( ४४० ) यौधाजयम् वज्रो वै यौधाजयम् । तां०७। ५ । १२ ।।
रक्षासि देवान्ह वै यझेन यजमानांस्तानसुररक्षसानि ररक्षुर्न यक्ष्यध्य
इति तद्यदरक्षस्तस्माद्रक्षासि । श०१।१।१ । १६ ॥ देवान्ह वाऽ अग्नी ( गार्हपत्यायनीयौ) आधास्यमानान् । तानसुररक्षसानि ररक्षुनाऽग्निर्जनिष्यते नाऽनी आधास्यध्वड इति तद्यदरक्षस्तस्माद्रक्षांसि । श०२।१।४।१५ ॥ रक्षासि यज्ञं न हि स्युरिति । श. १।८।१।१६ ॥ एतद्व देवा अबिभयुर्यदै नो यज्ञं दक्षिणतो रक्षार्थसि नाष्ट्रा न हन्युरिति । श०७।४।१। ३७ ॥ अता हीन्द्रस्तिष्ठन्दक्षिणतो नाष्ट्रा रनास्यपाहन् । श० १।४।५।३॥ दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् । गो० उ०१॥१८॥
तुषैः फलीकरणैर्देवा हविर्यक्षेभ्यो रक्षांसि निरभजन्नता महायज्ञात्स यदना रक्षः संसृजतादित्याह रक्षांस्येव तत्स्वेन भागधेयेन यज्ञानिरवदयते । ऐ०२॥ ७॥ ततो देवा सर्वे यज्ञ संवृज्याथ यत्पापिष्ठं यक्षस्य भागधेयमासीत्तेनैनान् (असुरान्-रक्षांसि) निरभजनना ( रुधिरेण) पशोः, फलीकरणैर्ह विर्यशात् सुनिर्भक्ता असन् । श०१।। २॥ ३५॥ असृग्भाजनानि ह वै रक्षांसि । कौ० १० । ४ ॥ रक्षा भागो ऽसि (यजु० ६ । १६ ) इति रक्षसा ह्येष भागो यदसक । श०३ । ८।२। १४॥ रक्षसां हि स भागः (अस्प्रूप.)। श०१।६।२ ३५ ॥ रक्षासि योषितमनुसचन्ते तदुत रक्षास्येव रेत आद. धति । श०३।२।१।४०॥
तिर इवैतद्यद्रक्षांसि । ऐ०२।७॥ , अमूलं वाऽ इदमुभयतः परिच्छिन्न रक्षोऽन्तरिक्षमनुचरति।
श०३।१।३॥ १३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org