________________
( ४४१ )
रक्षांसि रक्षासि अग्निहि रक्षसामपहन्ता । श० १ । २।१।६, ६॥ १।२।
२।१३॥ , अनि रक्षसामपहन्ता कौ०८॥ ४॥ १० ॥ ३ ॥ , अग्नि ज्योती रक्षोहा । श० ७ । ४ । १ । ३४ ॥
ते (देवाः) ऽविदुः । अयं ( अग्निः ) वै नो विरक्षस्तमः । श० ३।४।३।८॥ अनेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणा रक्षसामपहत्यै । श० १४।१।३।२९ ॥ सूर्यो हि नाष्ट्राणा रक्षसामपहन्ता । श० १।३।४।८॥ (इन्द्रः) तत् (रक्षः) सीसेनावजघान । तस्मात्सीसं मृदु सतजव हि । श०५।४।१।१०॥ ते (देवाः ) एत रक्षोहणं वनस्पतिमपश्यन्कार्मर्य्यम् । श०७।४।१।३७॥ देवा ह वाऽ एतं वनस्पतिषु राक्षानं दरशुर्यत्कार्मय॑म् (भद्रपर्णाति सायणः) । श० ३।४।१।१६॥ यदपामार्गहोमो भवति रक्षसामपहत्यै । तै०१।७।१।८॥ अपामार्गबै देवा दिक्षु नाष्ट्रा रक्षास्यपामृजत । श०५। २।४।१४॥ ब्राह्मणो हि रक्षसामपहन्ता। श०१।१।४।६॥ साम हि नाष्ट्राणा रक्षसामपहन्ता । श०४।४।५।६॥ १४।३।१।१०॥ अङ्गिरसः स्वर्ग लोकं यतो रक्षास्यन्वसचन्त तान्येतेन हरिवो ऽपाहन्त यदेतत्साम भवति रक्षसामपहत्यै । तां०८।
स यां वै हप्तो वदति यामुन्मत्तः सा वै राक्षसी वाक् । ऐ०३।७॥ आपो वै रमोनी । तै०३।२। ३ ॥ १२ ॥ ३।२।४।२॥ ३।२।३ । १४॥ अथोदकयतोत्तानेन पात्रेण (पात्रस्थं दधिमिश्रितं क्षीरं) अपिदधाति । नेदेनदुपरिष्टान्नाष्ट्रा रक्षार्थस्यवमृशानिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org