________________
( ४३९ ) यौधाजयम् ] पोषा योषा वै सम्वृषा नवः । श० १ । ३।१।९॥ .. योषा वै पत्नी । ।०१।३ । १ । १८ ॥ , न वै योषा कंचन हिनस्ति । श०६।३।१ । ३९॥ " तस्मात्पुमान्दक्षिणतो योषामुपशेते । जै० उ०१।३।३॥ , दक्षिणतो वै वृषा योषामुपशेते । श०६।३।१।३०॥
७।५।१।६॥ , अरनिमात्राद्धि वृषा योषामुपशेते । श०६।३।१ । ३० ॥
, पश्चाद्वै परीत्य वृषा योषामधिद्रवति तस्या रेतः सिञ्चति ।
श०१।४।४।२३॥ रक्षासि योषितमनुसचन्ते तदुत रक्षास्येव रत आद.
धति । श० ३ । २।१॥ ४०॥ , तस्माद्यदा योषा रेतो धत्ते ऽथ पयो धत्ते। श०७।११।४४॥ , पुरन्धिर्योषा (यजु० २२ । २२) इति । योषित्येव रूपं दधाति
तस्मादूपिणी युवतिः प्रिया भावुका।श० १३ । १।९।६॥ " पुरन्धिर्योत्याह । योषित्येव रूपं दधाति । तस्मात्री युवतिः प्रिया भावुका । तै ३॥ ८॥ १३ ॥ २ ॥ एवंमिव हि योषां प्रशसन्ति पृथुश्रोणिर्विमृष्टान्तरार्थसा मध्ये संप्रात्येति । श० १ । २।५ । १६ ॥ पश्चादरीयसी पृथुश्रोणिरित वै योषां प्रशंसन्ति । श० ३।
५।१ । ११ ॥ " योषा वै सिनीवाली (वजु० ११.५६) एतदु वै योषायै समृद्ध
रूपं यत् सुकपही सुकुरीरा स्वौपशा । श०६ ।। ११०॥ " ('जाया, 'पत्नी,' 'स्त्री' इत्येतानपि शब्दान् पश्यत)। पौकाश्चम् (साम) युक्ताश्वो वा आङ्गिरसः शिशु जातौ विपर्यहर
तस्मान्मन्त्रोपाक्रामत्स तपो ऽतप्यत स एतद्योक्ताश्वमप. श्य मन्त्र उपावर्तत तद्वाव स ताकामयत कामसनि
साम योक्ताश्वं काममेवैतेनावरुन्धे । तां० ११ । ८।८॥ धाजयम् ( साम) युधा मर्या अजैष्मेति तस्माद्यौधाजयम् । तांक
७।५।१५॥ इन्द्रो वै युधाजित्तस्यैतद्यौधाजयम् । तां. ७ । ।१४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org