________________
[ योषा
( ४३८ ) यूपः (चतु विभक्तस्य वज्रस्थ ) यूपस्तृतीयं (तृतीयोऽशः) वा
यावद्वा । श०१।२।४।१॥ ,, एष वै यजमानो यचूपः । तै०१।३।७।३॥ ,, यजमानो वै यूपः । ऐ०२ । ३ ॥ श०१३।२।६।९॥ .. यजमानदेवत्यो वै यूपः। तै०३।९।५।२॥
, यजमानो वाऽ एष निदानेन यद्यूपः । श०३ । ७।१ । ११ ॥ योगः यद्योक्तम् । स योगः । तै० ३।३।३।३॥ योगक्षेमः यद्योक्तुं स योगः । यदास्ते स क्षेमः । योगक्षेमस्य क्लुप्त्यै ।
तै०३।३।३।३॥ योनिः योनिरुलूखलम्.........शिश्नं मुसलम् । श०७।।। १ । ३८॥
, योनिर्वाऽ उखा । श०७।५।२।२॥ ., योनिर्वाऽ उत्तरवेदिः । श०७।३।१।२८ ।। ,, योनिर्वै गार्हपत्या चितिः। श०७।१।१।८॥ ८ ॥ ६॥ ३८॥ ,.. योनिरेव वरुणः । श० १२ । ९।१ । १७॥ , योनि पुष्करपर्णम् । श०६।४।१।७॥ , योनिर्मुजाः । श०६।६।२।१५ ॥ , परिमण्डला हि योनिः । श०७।१।१ । ३७ ॥ .. अन्धमिव वै तमो योनिः । जै० उ०३।९।२॥ ,, मासेन वाऽ उदरं च योनिश्च सहिते । श० ८।६।
२॥१४॥ योनिश्चतुर्विशः ( यजु० १४ । २३ ) संवत्सरो वाव योनिश्चतुर्विछ.
शस्तस्य चतुर्विशतिरर्धमासास्तद्यत्तमाह योनिरिति संवत्सरो हि सर्वेषां भूतानां योनिः । श० ८।
४।१।१८॥ योषा योषा वाऽ इयं वाग्यदेनं न युवति । श०३।२।१।२२॥ ,, योषा हि वाक् । श० १ । ४।४।४॥ ,, वागिति स्त्री (=योषा)। जै० उ०४।२२ ॥ ११ ॥ , योषा वै वेदिः । श०१।३।३१८॥ , योषा वै वोदर्वृषाग्निः । श०१।२।५ । १५ ॥
योषा पाऽ अग्निः । श०१४।९।१।१६ ॥ " योषा हिसक! श०१।४।४।४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org