________________
( ४३७ )
युद्धम् नाराजकस्य युद्धमस्ति । तै० १ । ५ । ९ । १ ॥
युद्धं वै राजन्यस्य । तै० ३ । ९ । १४ । ४ ॥
1
"
99
युद्धं वै राजन्यस्य वीर्यम् । श० १३ । १ । ५।६॥ युधाजित इन्द्रो वै युधाजित् । त० ७ । ५ । १४ ॥
युवा सुवासाः ( ऋ० ३ । ८ । यून साम वै यूनर्व्वा । यूपः (देवाः) तं वै ( यज्ञं) यूपेनैवायोपयंस्तद्यूपस्य यूपत्वम् ।
४ ) प्राणो वै युवा सुवासाः । ऐ०२|२॥ ० ६ । ४ । ८ ॥
ऐ० २ । १ ॥
" (देवा) यदनेन ( यूपेन यज्ञं ) अयोपयंस्तस्मातृपो नाम । श० १ । ६ । २ । १ । ३ । १ । ४ । ३ । ३ । २ । २ । २॥ " तस्माद्यूप एव पशुमालभन्ते नर्ते यूपात्कदाचन । श० ३ | ७ । ३ ।२ ॥
परावे वै यूपमुच्छ्रयन्ति । श० ३ । ७ । २ । ४ ॥ गर्तवान्यूपोऽतीक्ष्णाग्रो भवति । श० ५ । २ । १ । ७ ॥ अष्टाश्रिर्यूपो भवति । श० ५ । २ । १ । ५ ॥ सप्तदशारनिर्यूपो भवति । तै० १ । ३ । ७ । २ ॥ खादिरो यूपो भवति । श० ३ । ६ । १ । १२ ॥
""
" स्तुप एवास्य ( यज्ञस्य ) यूपः । श० ३ | ४ | ३ | ४ ॥
31
31
""
33
" यूप स्थाणुः । श० ३ | ६ | २ | ५ ॥
खलेवाली यूपो भवत्येतया हि त रसमुत्कृषन्ति । तां० १६ । १३॥ ८ ॥
"
13
33
39
"9
""
11
यूपः ]
वैष्णवो हि यूपः । श० ३ । ६ । ४ । १ ॥
असो वा अस्य ( अग्निहोत्रस्य कर्तुः ) आदित्यो यूपः
1
ऐ० ५ । २८ ॥
आदित्यो यूपः । तै० २।१।५।२ ॥
जो यूपः । श० ३ । ६ । ४ । १६ ॥
वज्रो वा एष यधूपः । कौ० १० । १ ॥ ऐ० २ । १, ३ ॥ ०
४।४॥
जो वै यूपशकलः । श० ३ | ८ | १ | ५ ॥
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org