________________
[युजानः यशः यशो देवाः । श०२।१।४।९॥
" तस्माद् (देवाः) यशः । श० ३। ४।२।८॥ याज्या इयर्थ (पृथिवी) हि याज्या । श०१।४।२।१९ ॥ , इयं (पृथिवी) याज्या। श०१।७।२।११॥ , अन्तरिक्षलोकं याज्यया ( जयति)। श०१४।६।१।९॥ , कृष्टि याज्या विद्युदेव विद्युद्धीदं वृष्टिमन्नाधं संप्रयच्छति ।
ऐ०२१४१॥ , अन्नं वै याज्या गो० उ०३।२२॥६॥८॥ , अनं याज्या। कौ० १५ । ३॥१६॥ ४॥ गो० उ०३।२१ ॥
अपानो याज्या । श०१४। ६ । १ । १२ ॥
आसीनो याज्यां यजति । श०१।४।२।१६ ॥ , प्रयच्छति (हविः) याज्यया । श०१।७।२।१७ ॥ , प्रत्ति याज्या पुण्यैव लक्ष्मीः । ऐ० २।४० ॥ पातुः (=यो ऽयं दक्षिणे ऽक्षन्पुरुषः) एतेन हीद सर्वे गतम् ।
श०१०।५।२।२० ॥ यामः ( यजु० ।। १३) अस्मिन्यामे वृषण्वसू ऽरत्यस्मिन्कर्मणि
वृषण्वसूऽ इत्येतत् । श०६।३।२।३॥ पामम् ( साम) एतेन वै यमो ऽनपजय्यममुष्य लोकस्याधिपत्यमा
श्नुत । तां० ११ । १० । २१ ॥ , एतेन वै यमी यम स्वर्ग लोकमगमयत् स्वर्गस्य लोक.
स्यानुख्यात्यै स्वर्गात् लोकान्न व्यवते तुष्टुवानः । तां० ११॥
१० । २२ ॥ यामि ( गजु० १८ । ४९) तत्स्वा यामि ब्रह्मणा वन्दमान इति तत्त्वा - याचे ब्रह्मणा वन्दमान इत्येतत्तदाशास्ते । ( अथापि वर्णलोपो
भवति तत्त्वा यामीति-निरुक्ते २।१)। श० ९. । ४।२।१७ ॥ याविहोत्रम् यवा च हि वाऽ अयवा यवेतीवाथ येनैतेषा होता
भवति तद्याविहोत्रमित्याचिक्षते । ।०१।७।२।२६ ॥ युक्तिः ( महीनस्य ) तद्यश्चतुर्विशे ऽहन्युज्यंते सा युक्तिः। ऐ०६॥२३॥ युआनः ( यजु० ११।१)प्रजापति युआनः स मन एतस्मै कर्मणे
ऽयुक्त । श० ६ । ३ . १ । १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org